ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [738]     Kāmāvacaro     dhammo     kāmāvacarassa    dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...
Pubbe   suciṇṇāni   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha
rāgo   .pe.   domanassaṃ   uppajjati   ariyā   gotrabhuṃ  paccavekkhanti
vodānaṃ  paccavekkhanti  pahīne  kilese  ...  vikkhambhite  kilese  ...
Pubbe  suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Kāmāvacare khandhe
aniccato    .pe.    domanassaṃ   uppajjati   rūpāyatanaṃ   cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ ....
     {738.1}  Kāmāvacaro  dhammo  nakāmāvacarassa  dhammassa ārammaṇa-
paccayena  paccayo:  dibbena  cakkhunā  rūpaṃ  passati  dibbāya sotadhātuyā
saddaṃ   suṇāti   cetopariyañāṇena  kāmāvacaracittasamaṅgissa  cittaṃ  jānāti
kāmāvacarā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
ārammaṇapaccayena paccayo.
     {738.2}  Nakāmāvacaro  dhammo  nakāmāvacarassa dhammassa ārammaṇa-
paccayena   paccayo:   nibbānaṃ    maggassa   phalassa   ārammaṇapaccayena
paccayo    cetopariyañāṇena   nakāmāvacaracittasamaṅgissa   cittaṃ   jānāti
ākāsānañcāyatanaṃ         viññāṇañcāyatanassa         ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa     nakāmāvacarā     khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammupagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     {738.3}    Nakāmāvacaro    dhammo    kāmāvacarassa    dhammassa
ārammaṇapaccayena   paccayo:   jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati
assādeti   abhinandati   taṃ   ārabbha   rāgo  uppajjati  diṭṭhi uppajjati
ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti  phalaṃ  ...  nibbānaṃ
paccavekkhanti     nibbānaṃ     gotrabhussa     vodānassa    āvajjanāya
ārammaṇapaccayena      paccayo      ākāsānañcāyatanaṃ     paccavekkhati
Viññāṇañcāyatanaṃ      paccavekkhati      ākiñcaññāyatanaṃ     paccavekkhati
nevasaññānāsaññāyatanaṃ     paccavekkhati    dibbaṃ    cakkhuṃ    paccavekkhati
dibbaṃ   sotadhātuṃ    paccavekkhati    iddhividhañāṇaṃ   paccavekkhati   ceto-
pariyañāṇaṃ  ...  .pe. Pubbenivāsānussatiñāṇaṃ ... Yathākammupagañāṇaṃ ...
Anāgataṃsañāṇaṃ   paccavekkhati   nakāmāvacare   khandhe   aniccato   .pe.
Domanassaṃ uppajjati.



             The Pali Tipitaka in Roman Character Volume 43 page 452-454. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=738&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=738&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=738&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=738&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=738              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :