ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Rūpāvacaradukaṃ
                       paṭiccavāro
     [751]   Rūpāvacaraṃ   dhammaṃ   paṭicca  rūpāvacaro  dhammo  uppajjati
hetupaccayā:   rūpāvacaraṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...  paṭisandhi  .  rūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo
uppajjati    hetupaccayā:   rūpāvacare   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .  rūpāvacaraṃ  dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro
ca   dhammā   uppajjanti   hetupaccayā:   rūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhi.
     {751.1}  Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo uppajjati
hetupaccayā:  narūpāvacaraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhi  .  narūpāvacaraṃ  dhammaṃ paṭicca rūpāvacaro
dhammo   uppajjati  hetupaccayā:  paṭisandhikkhaṇe  vatthuṃ  paṭicca  rūpāvacarā
khandhā   .   narūpāvacaraṃ   dhammaṃ  paṭicca  rūpāvacaro  ca  narūpāvacaro  ca
dhammā    uppajjanti    hetupaccayā:    paṭisandhikkhaṇe    vatthuṃ   paṭicca
rūpāvacarā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ   .   rūpāvacarañca
narūpāvacarañca   dhammaṃ  paṭicca  rūpāvacaro  dhammo  uppajjati  hetupaccayā:
paṭisandhikkhaṇe     rūpāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paṭicca   tayo
khandhā   dve   khandhe   ...  .   rūpāvacarañca   narūpāvacarañca   dhammaṃ
Paṭicca    narūpāvacaro    dhammo   uppajjati    hetupaccayā:  rūpāvacare
khandhe   ca   mahābhūte  ca   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ   paṭisandhikkhaṇe
rūpāvacare  khandhe  ca  mahābhūte  ca  paṭicca  kaṭattārūpaṃ  .  rūpāvacarañca
narūpāvacarañca  dhammaṃ  paṭicca  rūpāvacaro   ca   narūpāvacaro   ca   dhammā
uppajjanti    hetupaccayā:   paṭisandhikkhaṇe   rūpāvacaraṃ   ekaṃ   khandhañca
vatthuñca  paṭicca  tayo  khandhā  dve  khandhe  ... Rūpāvacare  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 464-465. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=751&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=751&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=751&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=751&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=751              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :