ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [768]   Rūpāvacaro   dhammo  rūpāvacarassa  dhammassa  hetupaccayena
paccayo:   rūpāvacarā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo   paṭisandhi   .   mūlaṃ  rūpāvacarā  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ
hetupaccayena  paccayo  paṭisandhi  .  mūlaṃ  rūpāvacarā  hetū  sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhi   .    narūpāvacaro    dhammo   narūpāvacarassa   dhammassa  hetu-
paccayena    paccayo:    narūpāvacarā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [769]  Rūpāvacaro   dhammo   rūpāvacarassa   dhammassa   ārammaṇa-
paccayena   paccayo:   cetopariyañāṇena   rūpāvacaracittasamaṅgissa   cittaṃ

--------------------------------------------------------------------------------------------- page473.

Jānāti rūpāvacarā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo . rūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇapaccayena paccayo: paṭhamaṃ jhānaṃ paccavekkhati catutthaṃ jhānaṃ paccavekkhati dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ ... iddhividhañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ yathākammupagañāṇaṃ ... anāgataṃsañāṇaṃ paccavekkhati rūpāvacare khandhe aniccato .pe. Domanassaṃ uppajjati. {769.1} Narūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni paccavekkhati assādeti abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese ... Vikkhambhite kilese ... Pubbe .pe. Cakkhuṃ ... Vatthuṃ ... Narūpāvacare khandhe aniccato .pe. Domanassaṃ uppajjati ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhu- viññāṇassa phoṭṭhabbāyatanaṃ .... {769.2} Narūpāvaro dhammo rūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena

--------------------------------------------------------------------------------------------- page474.

Narūpāvacaracittasamaṅgissa cittaṃ jānāti narūpāvacarā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [770] Rūpāvacaro dhammo rūpāvacarassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: rūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . rūpāvacaro dhammo narūpāvacarassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: paṭhamaṃ jhānaṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... .pe. catutthaṃ jhānaṃ ... Dibbaṃ cakkhuṃ dibbaṃ sotadhātuṃ iddhividhañāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ yathākammupagañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati assādeti taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... rūpāvacare khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... . sahajātādhipati: rūpāvacarā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {770.1} Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: rūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . narūpāvacaro dhammo narūpāvacarassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ ...

--------------------------------------------------------------------------------------------- page475.

Pubbe suciṇṇāni garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... phalaṃ ... nibbānaṃ garuṃ ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... narūpāvacare khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi ... ākāsānañcāyatanaṃ garuṃ katvā paccavekkhati nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati . sahajātādhipati: narūpāvacarā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [771] Rūpāvacaro dhammo rūpāvacarassa dhammassa anantarapaccayena paccayo: purimā purimā rūpāvacarā khandhā pacchimānaṃ pacchimānaṃ rūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo . rūpāvacaro dhammo narūpāvacarassa dhammassa anantarapaccayena paccayo: rūpāvacaraṃ cuticittaṃ narūpāvacarassa upapatticittassa anantarapaccayena paccayo rūpāvacaraṃ bhavaṅgaṃ āvajjanāya rūpāvacarā khandhā narūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo . narūpāvacaro dhammo narūpāvacarassa dhammassa anantarapaccayena paccayo: purimā purimā narūpāvacarā khandhā pacchimānaṃ pacchimānaṃ narūpāvacarānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa .pe. nevasaññānāsaññāyatanaṃ phalasamāpattiyā

--------------------------------------------------------------------------------------------- page476.

Anantarapaccayena paccayo. {771.1} Narūpāvacaro dhammo rūpāvacarassa dhammassa anantara- paccayena paccayo: narūpāvacaraṃ cuticittaṃ rūpāvacarassa upapatticittassa anantarapaccayena paccayo narūpāvacarā khandhā rūpāvacarassa vuṭṭhānassa anantarapaccayena paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa anantarapaccayena paccayo catutthassa jhānassa ... dibbassa cakkhussa dibbāya sotadhātuyā iddhividhañāṇassa cetopariyañāṇassa pubbe- nivāsānussatiñāṇassa yathākammupagañāṇassa ... anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa anantarapaccayena paccayo . ... samanantara- paccayena paccayo: sahajātapaccayena paccayo: satta aññamaññapaccayena paccayo: cha nissayapaccayena paccayo: satta. [772] Rūpāvacaro dhammo rūpāvacarassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: rūpāvacaraṃ saddhaṃ upanissāya rūpāvacaraṃ jhānaṃ uppādeti abhiññaṃ ... samāpattiṃ uppādeti rūpāvacaraṃ sīlaṃ .pe. paññaṃ upanissāya rūpāvacaraṃ jhānaṃ ... abhiññaṃ ... samāpattiṃ uppādeti rūpāvacarā saddhā .pe. paññā rūpāvacarāya saddhāya .pe. Paññāya upanissayapaccayena paccayo paṭhamaṃ jhānaṃ dutiyassa jhānassa upanissayapaccayena paccayo dutiyaṃ jhānaṃ tatiyassa jhānassa tatiyaṃ jhānaṃ catutthassa jhānassa upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page477.

{772.1} Rūpāvacaro dhammo narūpāvacarassa dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: rūpāvacaraṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ rūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti rūpāvacaraṃ sīlaṃ .pe. paññaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti rūpāvacarā saddhā .pe. paññā narūpāvacarāya saddhāya .pe. paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {772.2} Narūpāvacaro dhammo narūpāvacarassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: narūpāvacaraṃ saddhaṃ upanissāya dānaṃ ... Sīlaṃ uposathakammaṃ narūpāvacaraṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti narūpāvacaraṃ sīlaṃ .pe. paññaṃ upanissāya dānaṃ .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti narūpāvacarā saddhā .pe. Paññā narūpāvacarāya paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {772.3} Narūpāvacaro dhammo rūpāvacarassa dhammassa upanissaya- paccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: narūpāvacaraṃ saddhaṃ upanissāya rūpāvacaraṃ jhānaṃ ...

--------------------------------------------------------------------------------------------- page478.

Abhiññaṃ ... samāpattiṃ uppādeti narūpāvacaraṃ sīlaṃ .pe. senāsanaṃ upanissāya rūpāvacaraṃ jhānaṃ ... abhiññaṃ ... samāpattiṃ uppādeti narūpāvacarā saddhā .pe. senāsanaṃ rūpāvacarāya saddhāya .pe. Paññāya upanissayapaccayena paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo .pe. catutthassa jhānassa ... dibbassa cakkhussa parikammaṃ dibbāya sotadhātuyā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammupagañāṇassa ... anāgataṃsañāṇassa parikammaṃ anāgataṃsañāṇassa upanissayapaccayena paccayo. [773] Narūpāvacaro dhammo narūpāvacarassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu narūpāvacarānaṃ khandhānaṃ purejātapaccayena paccayo . narūpāvacaro dhammo rūpāvacarassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . vatthupurejātaṃ: vatthu rūpāvacarānaṃ khandhānaṃ purejāta- paccayena paccayo . ... Pacchājātapaccayena paccayo: dve āsevana- paccayena paccayo: tīṇi.

--------------------------------------------------------------------------------------------- page479.

[774] Rūpāvacaro dhammo rūpāvacarassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: rūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . Nānākhaṇikā: rūpāvacarā cetanā vipākānaṃ rūpāvacarānaṃ khandhānaṃ kammapaccayena paccayo . Rūpāvacaro dhammo narūpāvacarassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: rūpāvacarā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhi . nānākhaṇikā: rūpāvacarā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. {774.1} Rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: rūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhi . nānākhaṇikā: rūpāvacarā cetanā vipākānaṃ rūpāvacarānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . narūpāvacaro dhammo narūpāvacarassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: narūpāvacarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhi . nānākhaṇikā: narūpāvacarā cetanā vipākānaṃ narūpāvacarānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . ... Vipākapaccayena paccayo: cattāri āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: cattāri

--------------------------------------------------------------------------------------------- page480.

Maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve. [775] Rūpāvacaro dhammo narūpāvacarassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . narūpāvacaro dhammo narūpāvacarassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . narūpāvacaro dhammo rūpāvacarassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu rūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo . Purejātaṃ: vatthu rūpāvacarānaṃ khandhānaṃ vippayuttapaccayena paccayo. [776] Rūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo: paṭiccasadisaṃ . rūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ . narūpāvacaro dhammo narūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Saṅkhittaṃ. {776.1} Narūpāvacaro dhammo rūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti vatthu rūpāvacarānaṃ khandhānaṃ atthipaccayena paccayo . rūpāvacaro ca narūpāvacaro ca dhammā rūpāvacarassa dhammassa atthipaccayena paccayo:

--------------------------------------------------------------------------------------------- page481.

Sahajātaṃ purejātaṃ . sahajāto: rūpāvacaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi. {776.2} Rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: rūpāvacarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhi . pacchājātā: rūpāvacarā khandhā ca kabaḷiṃkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo . pacchājātā: rūpāvacarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo . ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo. [777] Hetuyā cattāri ārammaṇe cattāri adhipatiyā cattāri anantare cattāri samanantare cattāri sahajāte satta aññamaññe cha nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane tīṇi kamme cattāri vipāke cattāri āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. [778] Rūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissaya- paccayena paccayo: kammapaccayena paccayo: . rūpāvacaro dhammo

--------------------------------------------------------------------------------------------- page482.

Narūpāvacarassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo; upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . rūpāvacaro dhammo rūpāvacarassa ca narūpāvacarassa ca dhammassa sahajātapaccayena paccayo: kammapaccayena paccayo:. {778.1} Narūpāvacaro dhammo narūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo; pacchājātapaccayena paccayo; kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . narūpāvacaro dhammo rūpāvacarassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . rūpāvacaro ca narūpāvacaro ca dhammā rūpāvacarassa dhammassa sahajātapaccayena paccayo: purejāta- paccayena paccayo: . rūpāvacaro ca narūpāvacaro ca dhammā narūpāvacarassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [779] Nahetuyā satta naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte cha naaññamaññe cha nanissaye cha naupanissaye satta napurejāte satta napacchājāte satta nasampayutte cha navippayutte pañca noatthiyā pañca nonatthiyā satta novigate satta noavigate pañca.

--------------------------------------------------------------------------------------------- page483.

[780] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri naanantare cattāri nasamanantare cattāri naaññamaññe dve naupanissaye cattāri nasampayutte dve navippayutte dve nonatthiyā cattāri novigate cattāri. [781] Nahetupaccayā ārammaṇe cattāri ... Adhipatiyā cattāri. Anulomamātikā vitthāretabbā. ... Avigate satta. Rūpāvacaradukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 43 page 472-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=768&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=768&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=768&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=768&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=768              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :