ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [88]   Cetasikaṃ   dhammaṃ   paccayā   cetasiko   dhammo  uppajjati
hetupaccayā:  tīṇi  paṭiccasadisā  .  acetasikaṃ  dhammaṃ  paccayā  acetasiko
Dhammo   uppajjati   hetupaccayā:   cittaṃ   paccayā   cittasamuṭṭhānaṃ  rūpaṃ
vatthuṃ    paccayā    cittaṃ    paṭisandhikkhaṇe   cittaṃ   paccayā  kaṭattārūpaṃ
cittaṃ  paccayā  vatthu  vatthuṃ  paccayā  cittaṃ ekaṃ mahābhūtaṃ .... Acetasikaṃ
dhammaṃ    paccayā    cetasiko   dhammo   uppajjati   hetupaccayā:  cittaṃ
paccayā    sampayuttakā    khandhā   vatthuṃ   paccayā   cetasikā   khandhā
paṭisandhikkhaṇe   dvepi  kātabbā  .  acetasikaṃ  dhammaṃ  paccayā  cetasiko
ca   acetasiko   ca   dhammā   uppajjanti   hetupaccayā:  cittaṃ paccayā
sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ   vatthuṃ   paccayā  cittañca
sampayuttakā ca khandhā paṭisandhikkhaṇe dvepi kātabbā.
     {88.1}  Cetasikañca  acetasikañca  dhammaṃ  paccayā  cetasiko dhammo
uppajjati  hetupaccayā:  cetasikaṃ  ekaṃ  khandhañca  cittañca  paccayā  dve
khandhā  dve  khandhe  ...  cetasikaṃ ekaṃ khandhañca cittañca vatthuñca paccayā
dve   khandhā   dve  khandhe  ...  paṭisandhikkhaṇe  dvepi  kātabbā .
Cetasikañca   acetasikañca   dhammaṃ   paccayā  acetasiko  dhammo  uppajjati
hetupaccayā:  cetasike  khandhe  ca  cittañca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
cetasike   khandhe  ca   mahābhūte   ca paccayā cittasamuṭṭhānaṃ rūpaṃ cetasike
khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe tīṇipi kātabbā.
     {88.2} Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko
ca   dhammā   uppajjanti   hetupaccayā:  cetasikaṃ  ekaṃ  khandhañca cittañca
paccayā   dve   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ... Cetasikaṃ
Ekaṃ  khandhañca  vatthuñca  paccayā  dve  khandhā  cittañca dve khandhe ...
Paṭisandhikkhaṇe dvepi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 48-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=88&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=88              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :