Hetuhetusampayuttadukakusalattikam
paticcavaro
[1012] Hetuncevahetusampayuttanca kusalam dhammam paticca
hetucevahetusampayuttoca kusalo dhammo uppajjati hetupaccaya:
hetuncevahetusampayuttanca kusalam dhammam paticca hetusampayuttocevanacahetu
kusalo dhammo uppajjati hetupaccaya:.
[1013] Hetuya nava arammane nava avigate nava.
[1014] Hetuncevahetusampayuttanca kusalam dhammam paticca
hetucevahetusampayuttoca kusalo dhammo uppajjati naadhipatipaccaya:.
[1015] Naadhipatiya nava napurejate nava napacchajate
nava naasevane nava nakamme tini navipake nava navippayutte
nava.
[1016] Hetupaccaya naadhipatiya nava.
[1017] Naadhipatipaccaya hetuya nava.
Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
sampayuttavaropi paticcavarasadisa vittharetabba.
Panhavaro
[1018] Hetucevahetusampayuttoca kusalo dhammo hetussaceva-
hetusampayuttassaca kusalassa dhammassa hetupaccayena paccayo:.
[1019] Hetuya tini arammane nava adhipatiya nava
anantare nava kamme tini ahare tini avigate nava.
[1020] Hetucevahetusampayuttoca kusalo dhammo hetussaceva-
hetusampayuttassaca kusalassa dhammassa arammanapaccayena paccayo:
sahajatapaccayena paccayo: upanissayapaccayena paccayo:.
[1021] Nahetuya nava naarammane nava.
[1022] Hetupaccaya naarammane tini.
[1023] Nahetupaccaya arammane nava.
Yatha kusalattike panhavarassa anulomampi paccaniyampi
anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
--------
Paticcavaro
[1024] Hetuncevahetusampayuttanca akusalam dhammam paticca
hetucevahetusampayuttoca akusalo dhammo uppajjati hetupaccaya:.
[1025] Hetuya nava arammane nava avigate nava.
[1026] Hetuncevahetusampayuttanca akusalam dhammam paticca
hetucevahetusampayuttoca akusalo dhammo uppajjati naadhipatipaccaya:.
[1027] Naadhipatiya nava napurejate nava napacchajate
nava naasevane nava nakamme tini navipake nava navippayutte nava.
[1028] Hetupaccaya naadhipatiya tini.
[1029] Naadhipatipaccaya hetuya nava.
Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
sampayuttavaropi paticcavarasadisa vittharetabba.
Panhavaro
[1030] Hetucevahetusampayuttoca akusalo dhammo
hetussacevahetusampayuttassaca akusalassa dhammassa hetupaccayena
paccayo:.
[1031] Hetuya tini arammane nava adhipatiya nava
kamme tini ahare tini avigate nava.
[1032] Hetucevahetusampayuttoca akusalo dhammo
hetussacevahetusampayuttassaca akusalassa dhammassa arammanapaccayena
paccayo: sahajatapaccayena paccayo: upanissayapaccayena paccayo:.
[1033] Nahetuya nava naarammane nava.
[1034] Hetupaccaya naarammane tini.
[1035] Nahetupaccaya arammane nava.
Yatha kusalattike panhavarassa anulomampi paccaniyampi
anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
----------
Paticcavaro
[1036] Hetuncevahetusampayuttanca abyakatam dhammam paticca
hetucevahetusampayuttoca abyakato dhammo uppajjati hetupaccaya:.
[1037] Hetuya nava arammane nava kamme nava vipake
nava avigate nava.
[1038] Hetuncevahetusampayuttanca abyakatam dhammam paticca
hetucevahetusampayuttoca abyakato dhammo uppajjati naadhipatipaccaya:.
[1039] Naadhipatiya nava napurejate nava napacchajate
nava naasevane nava nakamme tini navipake nava navippayutte nava.
[1040] Hetupaccaya naadhipatiya nava.
[1041] Naadhipatipaccaya hetuya nava.
Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
sampayuttavaropi paticcavarasadisa vittharetabba.
Panhavaro
[1042] Hetucevahetusampayuttoca abyakato dhammo
hetussacevahetusampayuttassaca abyakatassa dhammassa hetupaccayena
paccayo:.
[1043] Hetuya tini arammane nava adhipatiya nava
asevane nava kamme tini vipake nava avigate nava.
[1044] Hetucevahetusampayuttoca abyakato dhammo
hetussacevahetusampayuttassaca abyakatassa dhammassa arammanapaccayena
paccayo: sahajatapaccayena paccayo: upanissayapaccayena
paccayo:.
[1045] Nahetuya nava naarammane nava.
[1046] Hetupaccaya naarammane tini.
[1047] Nahetupaccaya arammane nava.
Yatha kusalattike panhavarassa anulomampi paccaniyampi
anulomapaccaniyampi paccaniyanulomampi ganitam evam ganetabbam.
Hetuhetusampayuttadukakusalattikam nitthitam.
----------
The Pali Tipitaka in Roman Character Volume 44 page 165-169.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1012&items=36&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=1012&items=36&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1012&items=36&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1012&items=36&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=44&i=1012
Contents of The Tipitaka Volume 44
http://84000.org/tipitaka/read/?index_44
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com