[1] Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo
uppajjati hetupaccayā: hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu
sahetuko dhammo uppajjati hetupaccayā: hetuṃ sahetukaṃ dhammaṃ
paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti
hetupaccayā: . nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko
dhammo uppajjati hetupaccayā: nahetuṃ sahetukaṃ dhammaṃ paṭicca hetu
sahetuko dhammo uppajjati hetupaccayā: nahetuṃ sahetukaṃ dhammaṃ
paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā uppajjanti
hetupaccayā: . hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ
paṭicca hetu sahetuko dhammo uppajjati hetupaccayā: hetuṃ
sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo
uppajjati hetupaccayā: hetuṃ sahetukañca nahetuṃ sahetukañca
dhammaṃ paṭicca hetu sahetuko ca nahetu sahetuko ca dhammā
uppajjanti hetupaccayā:.
[2] Hetuyā nava ārammaṇe nava avigate nava.
[3] Hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati
naadhipatipaccayā:.
[4] Naadhipatiyā nava napurejāte nava napacchājāte nava
navippayutte nava.
[5] Hetupaccayā naadhipatiyā nava.
[6] Naadhipatipaccayā hetuyā nava.
Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi
sampayuttavārampi paṭiccavārasadisaṃ.
[7] Hetu sahetuko dhammo hetussa sahetukassa dhammassa hetupaccayena
paccayo: hetu sahetuko dhammo nahetussa sahetukassa
dhammassa hetupaccayena paccayo: hetu sahetuko dhammo hetussa
sahetukassa ca nahetussa sahetukassa ca dhammassa hetupaccayena
paccayo:.
[8] Hetu sahetuko dhammo hetussa sahetukassa dhammassa
ārammaṇapaccayena paccayo: hetu sahetuko dhammo nahetussa sahetukassa
dhammassa ārammaṇapaccayena paccayo: hetu sahetuko dhammo
hetussa sahetukassa ca nahetussa sahetukassa ca dhammassa ārammaṇapaccayena
paccayo: . nahetu sahetuko dhammo nahetussa sahetukassa
dhammassa ārammaṇapaccayena paccayo: nahetu sahetuko dhammo
Hetussa sahetukassa dhammassa ārammaṇapaccayena paccayo: nahetu
sahetuko dhammo hetussa sahetukassa ca nahetussa sahetukassa ca
dhammassa ārammaṇapaccayena paccayo: . hetu sahetuko ca nahetu
sahetuko ca dhammā hetussa sahetukassa dhammassa ārammaṇapaccayena
paccayo: hetu sahetuko ca nahetu sahetuko ca dhammā nahetussa
sahetukassa dhammassa ārammaṇapaccayena paccayo: hetu sahetuko ca
nahetu sahetuko ca dhammā hetussa sahetukassa ca nahetussa sahetukassa
ca dhammassa ārammaṇapaccayena paccayo:.
[9] Hetuyā tīṇi ārammaṇe nava upanissaye nava
avigate nava.
Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
[10] Hetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo
uppajjati hetupaccayā: . nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu
ahetuko dhammo uppajjati hetupaccayā: . hetuṃ ahetukañca
nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati
hetupaccayā:.
[11] Hetuyā tīṇi ārammaṇe ekaṃ avigate tīṇi.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[12] Hetu ahetuko dhammo nahetussa ahetukassa dhammassa
hetupaccayena paccayo:.
[13] Hetu ahetuko dhammo hetussa ahetukassa dhammassa
ārammaṇapaccayena paccayo: hetu ahetuko dhammo nahetussa
ahetukassa dhammassa ārammaṇapaccayena paccayo: . nahetu ahetuko
dhammo nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo:
nahetu ahetuko dhammo hetussa ahetukassa dhammassa
ārammaṇapaccayena paccayo:.
[14] Hetuyā ekaṃ ārammaṇe cattāri avigate cattāri.
Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
Hetudukasahetukadukaṃ niṭṭhitaṃ.
--------
Hetudukahetusampayuttadukaṃ
The Pali Tipitaka in Roman Character Volume 44 page 571-574.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=3095&items=14&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=3095&items=14
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=3095&items=14&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=44&item=3095&items=14&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=44&i=3095
Contents of The Tipitaka Volume 44
http://84000.org/tipitaka/read/?index_44
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com