ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

page143.

Hetudukasanidassanasappaṭighattikaṃ paṭiccavāro [869] Nahetuṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nahetu anidassanasappaṭigho dhammo uppajjati hetupaccayā: . ... adhipatipaccayā: sahajātapaccayā: aññamaññapaccayā: nissayapaccayā: kammapaccayā: vipākapaccayā: āhārapaccayā: indriyapaccayā: jhānapaccayā: maggapaccayā: vippayuttapaccayā: atthipaccayā: avigatapaccayā:. [870] Hetuyā ekaṃ adhipatiyā ekaṃ sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ kamme ekaṃ vipāke ekaṃ āhāre ekaṃ indriye ekaṃ jhāne ekaṃ magge ekaṃ vippayutte ekaṃ atthiyā ekaṃ avigate ekaṃ. [871] Nahetuyā ekaṃ naārammaṇe ekaṃ naadhipatiyā ekaṃ . Sabbe paccayā kātabbā .pe. Novigate ekaṃ. Pañhāvāro [872] Nahetu anidassanasappaṭigho dhammo nahetussa anidassanasappaṭighassa dhammassa sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo: atthipaccayena paccayo: avigatapaccayena paccayo:. Sabbattha ekaṃ. ---------

--------------------------------------------------------------------------------------------- page144.

Paṭiccavāro [873] Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā: tīṇi . nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati hetupaccayā: tīṇi . hetuṃ anidassanaappaṭighañca nahetuṃ anidassanaappaṭighañca dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati hetupaccayā: tīṇi. [874] Hetuyā nava ārammaṇe nava kamme nava vipāke nava āhāre nava avigate nava. [875] Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā: nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati nahetupaccayā:. [876] Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu anidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā: tīṇi. [877] Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca hetu anidassanaappaṭigho dhammo uppajjati naadhipatipaccayā:. [878] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ najhāne ekaṃ namagge

--------------------------------------------------------------------------------------------- page145.

Ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [879] Hetupaccayā naārammaṇe tīṇi. [880] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [881] Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa hetupaccayena paccayo: tīṇi. [882] Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo: nava. [883] Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . nahetu anidassanaappaṭigho dhammo nahetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati tīṇi . hetu anidassanaappaṭigho ca nahetu anidassanaappaṭigho ca dhammā hetussa anidassanaappaṭighassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi. [884] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe

--------------------------------------------------------------------------------------------- page146.

Nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [885] Hetu anidassanaappaṭigho dhammo hetussa anidassanaappaṭighassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . [886] Nahetuyā nava naārammaṇe nava. [887] Hetupaccayā naārammaṇe tīṇi. [888] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukasanidassanasappaṭighattikaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 44 page 143-146. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=869&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=44&item=869&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=869&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=869&items=20&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=869              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12804              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12804              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :