ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [836]   Sukhāyavedanāyasampayuttaṃ   kusalaṃ   dhammaṃ  paṭicca  nasukhāya-
vedanāyasampayutto     nakusalo    dhammo    uppajjati    hetupaccayā:
sukhāyavedanāyasampayuttaṃ     kusalaṃ     dhammaṃ   paṭicca   nadukkhāyavedanāya-
sampayutto    nakusalo    dhammo    uppajjati   hetupaccayā:   sukhāya-
vedanāyasampayuttaṃ    kusalaṃ    dhammaṃ    paṭicca   naadukkhamasukhāyavedanāya-
sampayutto    nakusalo    dhammo    uppajjati    hetupaccayā:  sukhāya-
vedanāyasampayuttaṃ    kusalaṃ    dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto
nakusalo    ca   naadukkhamasukhāyavedanāyasampayutto   nakusalo   ca   dhammā
uppajjanti     hetupaccayā:    sukhāyavedanāyasampayuttaṃ    kusalaṃ    dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto    nakusalo    ca   naadukkhamasukhāya-
vedanāyasampayutto   nakusalo   ca   dhammā   uppajjanti   hetupaccayā:
sukhāyavedanāyasampayuttaṃ     kusalaṃ    dhammaṃ    paṭicca    nasukhāyavedanāya-
sampayutto     nakusalo    ca    nadukkhāyavedanāyasampayutto    nakusalo
ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāyasampayuttaṃ   kusalaṃ
dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto    nakusalo    ca   nadukkhāya-
vedanāyasampayutto    nakusalo    ca    naadukkhamasukhāyavedanāyasampayutto
nakusalo   ca  dhammā  uppajjanti  hetupaccayā:  satta  .  adukkhamasukhāya-
vedanāyasampayuttaṃ     kusalaṃ   dhammaṃ   paṭicca    naadukkhamasukhāyavedanāya-
sampayutto nakusalo dhammo uppajjati hetupaccayā: satta.
     [837] Hetuyā cuddasa.
     [838]  Sukhāyavedanāyasampayuttaṃ  akusalaṃ  dhammaṃ  paṭicca  na  sukhāya-
vedanāyasampayutto    naakusalo    dhammo    uppajjati    hetupaccayā:
satta  .  dukkhāyavedanāyasampayuttaṃ  akusalaṃ  dhammaṃ  paṭicca  ...  satta .
Adukkhamasukhāyavedanāyasampayuttaṃ akusalaṃ dhammaṃ paṭicca ... Satta.
                     Ekavīsati pañhā.
     [839]  Sukhāyavedanāyasampayutto   abyākato   dhammo   nasukhāya-
vedanāyasampayuttassa     naabyākatassa     dhammassa    ārammaṇapaccayena
paccayo:. Saṅkhittaṃ.
            Abyākato dhammo uppajjatimeva padānaṃ tīṇi
            vedanāya parivattiyā ovatte ekavīsapañhāya
       dukkhāyavedanāyasampayuttaabyākatamūlassa
       udakkhamasukhāyavedanāyasampayuttaabyākatamūlassapi kātabbaṃ.
            Vipākattikakusalattike navipākattikanakusalattikaṃ
     [840]   Vipākadhammadhammaṃ   kusalaṃ   dhammaṃ  paṭicca  navipākadhammadhammo
nakusalo dhammo uppajjati hetupaccayā:.
     [841] Hetuyā tīṇi.
     [842]   Vipākadhammadhammaṃ   akusalaṃ  dhammaṃ  paṭicca  navipākadhammadhammo
naakusalo dhammo uppajjati hetupaccayā:.
     [843] Hetuyā tīṇi.
     [844]    Nevavipākanavipākadhammadhammaṃ   abyākataṃ   dhammaṃ   paccayā
nanevavipākanavipākadhammadhammo      naabyākato      dhammo     uppajjati
hetupaccayā:.
     [845] Hetuyā tīṇi.
                Upādinnupādāniyattikakusalattike
                naupādinnupādāniyattikanakusalattikaṃ
     [846]  Anupādinnupādāniyaṃ  kusalaṃ  dhammaṃ paṭicca naupādinnupādāniyo
nakusalo   dhammo  uppajjati  hetupaccayā:  tīṇi  .  anupādinnaanupādāniyaṃ
kusalaṃ   dhammaṃ  paṭicca  naanupādinnaanupādāniyo  nakusalo  dhammo  uppajjati
hetupaccayā: tīṇi.
     [847] Hetuyā cha.
     [848]      Anupādinnupādāniyaṃ     akusalaṃ     dhammaṃ     paṭicca
naupādinnupādāniyo  naakusalo dhammo uppajjati hetupaccayā:.
     [849] Hetuyā tīṇi.
     [850]  Upādinnupādāniyaṃ abyākataṃ dhammaṃ paṭicca naupādinnupādāniyo
naabyākato dhammo uppajjati hetupaccayā:.
     [851] Hetuyā pañca.
                Saṅkiliṭṭhasaṅkilesikattikakusalattike
                nasaṅkiliṭṭhasaṅkilesikattikanakusalattikaṃ
     [852]  Asaṅkiliṭṭhasaṅkilesikaṃ kusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko
Nakusalo   dhammo  uppajjati  hetupaccayā:  tīṇi  .  asaṅkiliṭṭhaasaṅkilesikaṃ
kusalaṃ   dhammaṃ  paṭicca  naasaṅkiliṭṭhaasaṅkilesiko  nakusalo  dhammo  uppajjati
hetupaccayā: tīṇi.
     [853] Hetuyā cha.
     [854]  Saṅkiliṭṭhasaṅkilesikaṃ akusalaṃ dhammaṃ paṭicca nasaṅkiliṭṭhasaṅkilesiko
naakusalo dhammo uppajjati hetupaccayā:.
     [855] Hetuyā tīṇi.
            Vitakkattikakusalattike navitakkattikanakusalattikaṃ
     [856]   Savitakkasavicāraṃ   kusalaṃ   dhammaṃ  paṭicca  nasavitakkasavicāro
nakusalo   dhammo   uppajjati   hetupaccayā:   tīṇi  .  avitakkavicāramattaṃ
kusalaṃ     dhammaṃ     paṭicca    naavitakkavicāramatto    nakusalo    dhammo
uppajjati hetupaccayā:.
     [857] Hetuyā paṇṇarasa.
     [858]   Savitakkasavicāraṃ   akusalaṃ  dhammaṃ  paṭicca  nasavitakkasavicāro
naakusalo dhammo uppajjati hetupaccayā:.
     [859] Hetuyā nava.
              Pītittikakusalattike napītittikanakusalattikaṃ
     [860]   Pītisahagataṃ   kusalaṃ   dhammaṃ   paṭicca  napītisahagato  nakusalo
dhammo   uppajjati    hetupaccayā:   satta   .   sukhasahagataṃ  kusalaṃ  dhammaṃ
paṭicca     nasukhasahagato    nakusalo    dhammo   uppajjati   hetupaccayā:
Satta. Vedanāttikasadisaṃ.
                        Saṅkhittaṃ.
          Sanidassanattikakusalattike nasanidassanattikanakusalattikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 311-315. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1356&items=25&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=1356&items=25              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1356&items=25&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1356&items=25&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1356              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :