ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Nadassanenapahātabbadukaṃ
[156]    Nadassanenapahātabbaṃ    dhammaṃ    paṭicca   nadassanenapahātabbo
dhammo    uppajjati    hetupaccayā:    .   nanadassanenapahātabbaṃ   dhammaṃ
paṭicca     nanadassanenapahātabbo    dhammo    uppajjati    hetupaccayā:
tīṇi     .     nadassanenapahātabbañca    nanadassanenapahātabbañca    dhammaṃ

--------------------------------------------------------------------------------------------- page46.

Paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā:. [157] Hetuyā pañca ārammaṇe dve. Nabhāvanāyapahātabbadukaṃ [158] Nabhāvanāyapahātabbaṃ dhammaṃ paṭicca nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: . nanabhāvanāyapahātabbaṃ dhammaṃ paṭicca nanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: tīṇi . Nabhāvanāyapahātabbañca nanabhāvanāyapahātabbañca dhammaṃ paṭicca nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:. [159] Hetuyā pañca. Nadassanenapahātabbahetukadukaṃ [160] Nadassanenapahātabbahetukaṃ dhammaṃ paṭicca nadassanena- pahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . nanadassanena- pahātabbahetukaṃ dhammaṃ paṭicca nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . nadassanenapahātabbahetukañca nanadassanenapahātabbahetukañca dhammaṃ paṭicca nadassanenapahātabba- hetuko dhammo uppajjati hetupaccayā: tīṇi. [161] Hetuyā nava. Nabhāvanāyapahātabbahetukaduka [162] Nabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nabhāvanāya- pahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi .

--------------------------------------------------------------------------------------------- page47.

Nanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nanabhāvanāya- pahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . Nabhāvanāyapahātabbahetukañca nanabhāvanāyapahātabba- hetukañca dhammaṃ paṭicca nabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi. [163] Hetuyā nava. Nasavitakkadukaṃ [164] Nasavitakkaṃ dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā: tīṇi . naavitakkaṃ dhammaṃ paṭicca naavitakko dhammo uppajjati hetupaccayā: tīṇi . nasavitakkañca naavitakkañca dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā: tīṇi. [165] Hetuyā nava. Nasavicāradukaṃ [166] Nasavicāraṃ dhammaṃ paṭicca nasavicāro dhammo uppajjati hetupaccayā: tīṇi . naavicāraṃ dhammaṃ paṭicca naavicāro dhammo uppajjati hetupaccayā: tīṇi . nasavicārañca naavicārañca dhammaṃ paṭicca nasavicāro dhammo uppajjati hetupaccayā: tīṇi. [167] Hetuyā nava. Nasappītidukaṃ [168] Nasappītikaṃ dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā: tīṇi . naappītikaṃ dhammaṃ paṭicca naappītiko dhammo

--------------------------------------------------------------------------------------------- page48.

Uppajjati hetupaccayā: tīṇi . nasappītikañca naappītikañca dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā: tīṇi. [169] Hetuyā nava. Napītisahagatadukaṃ [170] Napītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā: tīṇi . nanapītisahagataṃ dhammaṃ paṭicca nanapītisahagato dhammo uppajjati hetupaccayā: tīṇi . napītisahagatañca nanapīti- sahagatañca dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā: tīṇi. [171] Hetuyā nava. Nasukhasahagatadukaṃ [172] Nasukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā: tīṇi . nanasukhasahagataṃ dhammaṃ paṭicca nanasukhasahagato dhammo uppajjati hetupaccayā: tīṇi . nasukhasahagatañca nanasukhasahagatañca dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā: tīṇi. [173] Hetuyā nava. Naupekkhāsahagatadukaṃ [174] Naupekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi . nanaupekkhāsahagataṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page49.

Nanaupekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi . Naupekkhāsahagatañca nanaupekkhāsahagatañca dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi. [175] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 45-49. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=156&items=20&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=156&items=20&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=156&items=20&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=156&items=20&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=156              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :