Paccaniyadukattikapatthanam
nahetudukanakusalattikam
[192] Nahetum nakusalam dhammam paticca nahetu nakusalo dhammo
uppajjati hetupaccaya: nahetum akusalam abyakatam ekam khandham
paticca tayo khandha cittasamutthananca rupam . nahetum nakusalam
dhammam paticca nanahetu nakusalo dhammo uppajjati hetupaccaya:
nahetu akusale abyakate khandhe paticca hetu . nahetum nakusalam
dhammam paticca nahetu nakusalo ca nanahetu nakusalo ca dhamma
uppajjanti hetupaccaya:.
[193] Nanahetum nakusalam dhammam paticca nanahetu nakusalo
dhammo uppajjati hetupaccaya: nanahetum nakusalam dhammam paticca
nahetu nakusalo dhammo uppajjati hetupaccaya: nanahetum nakusalam
dhammam paticca nahetu nakusalo ca nanahetu nakusalo ca dhamma
uppajjanti hetupaccaya:.
[194] Nahetum nakusalanca nanahetum nakusalanca dhammam paticca
nahetu nakusalo dhammo uppajjati hetupaccaya: nanahetum nakusalanca
nanahetum nakusalanca dhammam paticca nanahetu nakusalo dhammo
uppajjati hetupaccaya: nahetum nakusalanca nahetum nakusalanca
dhammam paticca nahetu nakusalo ca nanahetu nakusalo ca dhamma
uppajjanti hetupaccaya:.
[195] Hetuya nava avigate nava nahetuya dve.
Sahajatavarepi sampayuttavarepi sabbattha vittharo.
[196] Nanahetu nakusalo dhammo nanahetussa nakusalassa dhammassa
hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa nakusalassa
dhammassa hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa
nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:.
[197] Nahetu nakusalo dhammo nahetussa nakusalassa dhammassa
arammanapaccayena paccayo:.
[198] Hetuya tini arammane nava avigate nava.
Panhavaram evam vittharetabbam.
[199] Nahetum naakusalam dhammam paticca nahetu naakusalo dhammo
uppajjati hetupaccaya: nahetum kusalam abyakatam ekam khandham paticca
tayo khandha cittasamutthananca rupam . nahetum naakusalam dhammam paticca
nanahetu naakusalo dhammo uppajjati hetupaccaya: nahetu kusale
abyakate khandhe paticca hetu . nahetum naakusalam dhammam paticca
nahetu naakusalo ca nanahetu naakusalo ca dhamma uppajjanti
hetupaccaya:.
[200] Nanahetum naakusalam dhammam paticca nanahetu naakusalo
dhammo uppajjati hetupaccaya: nanahetum naakusalam dhammam paticca
Nahetu naakusalo dhammo uppajjati hetupaccaya: nanahetum naakusalam
dhammam paticca nahetu naakusalo ca nanahetu naakusalo ca dhamma
uppajjanti hetupaccaya:.
[201] Nahetum naakusalanca nanahetum naakusalanca dhammam paticca
nahetu naakusalo dhammo uppajjati hetupaccaya: nahetum naakusalanca
nanahetum naakusalanca dhammam paticca nanahetu naakusalo dhammo
uppajjati hetupaccaya: nahetum naakusalanca nanahetum naakusalanca
dhammam paticca nahetu naakusalo ca nanahetu naakusalo ca dhamma
uppajjanti hetupaccaya:.
[202] Hetuya nava avigate nava sabbattha nava.
[203] Nahetum naabyakatam dhammam paticca nahetu naabyakato
dhammo uppajjati hetupaccaya: kusalakusalam nahetum ekam khandham
paticca tayo khandha tayo khandhe paticca . nahetum naabyakatam dhammam
paticca nanahetu naabyakato dhammo uppajjati hetupaccaya:
nahetum naabyakatam dhammam paticca nahetu naabyakato ca nanahetu
naabyakato ca dhamma uppajjanti hetupaccaya:.
[204] Nanahetum naabyakatam dhammam paticca nanahetu naabyakato
dhammo uppajjati hetupaccaya: tini.
[205] Nahetum naabyakatanca nanahetum naabyakatanca dhammam
paticca nahetu naabyakato dhammo uppajjati hetupaccaya: nahetum
Naabyakatanca nanahetum naabyakatanca dhammam paticca nanahetu
naabyakato dhammo uppajjati hetupaccaya: nahetum naabyakatanca
nanahetum naabyakatanca dhammam paticca nahetu naabyakato ca nanahetu
naabyakato ca dhamma uppajjanti hetupaccaya:.
[206] Hetuya nava avigate nava sabbattha nava.
The Pali Tipitaka in Roman Character Volume 45 page 52-55.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=192&items=15&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=192&items=15&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=192&items=15&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=192&items=15&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=192
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com