ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Paccaniyatikadukapatthanam
                     nakusalattikanahetudukam
     [280]  Nakusalam  nahetum   dhammam   paticca   nakusalo   nahetu dhammo
uppajjati    hetupaccaya:     nakusalam   nahetum   dhammam  paticca  naakusalo
nahetu    dhammo    uppajjati    hetupaccaya:    nakusalam  nahetum   dhammam
paticca   naabyakato   nahetu   dhammo   uppajjati  hetupaccaya:  nakusalam
nahetum  dhammam   paticca   nakusalo   nahetu   ca   naabyakato  nahetu  ca
dhamma    uppajjanti    hetupaccaya:    nakusalam  nahetum   dhammam   paticca
Nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhamma   uppajjanti
hetupaccaya: panca.
     [281]   Naakusalam  nahetum  dhammam  paticca  naakusalo  nahetu  dhammo
uppajjati    hetupaccaya:    naakusalam   nahetum    dhammam  paticca  nakusalo
nahetu    dhammo    uppajjati   hetupaccaya:    naakusalam  nahetum   dhammam
paticca    naabyakato    nahetu    dhammo    uppajjati    hetupaccaya:
naakusalam   nahetum   dhammam   paticca   naakusalo   nahetu   ca  naabyakato
nahetu    ca    dhamma    uppajjanti    hetupaccaya:   naakusalam  nahetum
dhammam   paticca   nakusalo   nahetu   ca   naakusalo  nahetu   ca   dhamma
uppajjanti hetupaccaya: panca.
     [282]   Naabyakatam   nahetum   dhammam  paticca  naabyakato  nahetu
dhammo   uppajjati   hetupaccaya:   naabyakatam   nahetum   dhammam   paticca
nakusalo    nahetu    dhammo    uppajjati    hetupaccaya:    naabyakatam
nahetum    dhammam    paticca    naakusalo    nahetu    dhammo    uppajjati
hetupaccaya:   naabyakatam   nahetum   dhammam   paticca  nakusalo  nahetu  ca
naabyakato     nahetu     ca    dhamma    uppajjanti    hetupaccaya:
naabyakatam   nahetum   dhammam   paticca   naakusalo  nahetu  ca  naabyakato
nahetu    ca   dhamma   uppajjanti   hetupaccaya:   naabyakatam   nahetum
dhammam  paticca   nakusalo   nahetu   ca   naakusalo   nahetu   ca   dhamma
uppajjanti hetupaccaya: cha.
     [283]   Nakusalam   nahetunca   naabyakatam  nahetunca  dhammam  paticca
nakusalo   nahetu   dhammo   uppajjati   hetupaccaya:   nakusalam  nahetunca
naabyakatam    nahetunca    dhammam    paticca   naakusalo   nahetu   dhammo
uppajjati    hetupaccaya:    nakusalam   nahetunca   naabyakatam   nahetunca
dhammam   paticca   naabyakato   nahetu   dhammo   uppajjati  hetupaccaya:
panca.
     [284]   Naakusalam   nahetunca  naabyakatam  nahetunca  dhammam  paticca
nakusalo   nahetu   dhammo   uppajjati   hetupaccaya:  naakusalam  nahetunca
naabyakatam   nahetunca  dhammam  paticca  naakusalo  nahetu  dhammo  uppajjati
hetupaccaya:   naakusalam   nahetunca   naabyakatam   nahetuncadhammam   paticca
naabyakato nahetu dhammo uppajjati hetupaccaya: panca.
     [285]   Nakusalam    nahetunca   naakusalam   nahetunca  dhammam  paticca
nakusalo   nahetu   dhammo   uppajjati   hetupaccaya:   nakusalam  nahetunca
naakusalam   nahetunca   dhammam   paticca  naakusalo  nahetu  dhammo  uppajjati
hetupaccaya:   nakusalam   nahetunca   naakusalam   nahetunca   dhammam   paticca
nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhamma   uppajjanti
hetupaccaya: tini.
     [286]   Hetuya    ekunattimsa    arammane   catuvisa   avigate
ekunattimsa sabbattha vittharo.
     [287]   Nakusalam  nanahetum  dhammam  paticca  nakusalo  nanahetu  dhammo
uppajjati   hetupaccaya:   nakusalam   nanahetum   dhammam   paticca   naakusalo
nanahetu    dhammo    uppajjati    hetupaccaya:   nakusalam  nanahetum  dhammam
paticca    naabyakato    nanahetu    dhammo    uppajjati   hetupaccaya:
nakusalam   nanahetum   dhammam   paticca   nakusalo   nanahetu   ca  naabyakato
nanahetu    ca    dhamma    uppajjanti    hetupaccaya:  nakusalam  nanahetum
dhammam   paticca   nakusalo   nanahetu  ca  naakusalo  na  nahetu  ca  dhamma
uppajjanti   hetupaccaya:    panca   .  naakusalam  nanahetum  dhammam  paticca
naakusalo    nanahetu    dhammo    uppajjati   hetupaccaya:   panca  .
Naabyakatam    nanahetum   dhammam   paticca   naabyakato   nanahetu   dhammo
uppajjati   hetupaccaya:   panca   .   nakusalam   nanahetunca   naabyakatam
nanahetunca    dhammam    paticca    nakusalo    nanahetu   dhammo  uppajjati
hetupaccaya:   tini   .   naakusalam   nanahetunca   naabyakatam  nanahetunca
dhammam   paticca   naakusalo   nanahetu   dhammo   uppajjati   hetupaccaya:
tini   .    nakusalam    nanahetunca    naakusalam   nanahetunca  dhammam  paticca
nakusalo nanahetu dhammo uppajjati hetupaccaya: tini.
     [288]  Hetuya   catuvisa   arammane   catuvisa   avigate  catuvisa
sabbattha vittharo.



             The Pali Tipitaka in Roman Character Volume 45 page 71-74. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=280&items=9&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=280&items=9&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=280&items=9&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=280&items=9&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=280              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :