[280] Nakusalam nahetum dhammam paticca nakusalo nahetu dhammo
uppajjati hetupaccaya: nakusalam nahetum dhammam paticca naakusalo
nahetu dhammo uppajjati hetupaccaya: nakusalam nahetum dhammam
paticca naabyakato nahetu dhammo uppajjati hetupaccaya: nakusalam
nahetum dhammam paticca nakusalo nahetu ca naabyakato nahetu ca
dhamma uppajjanti hetupaccaya: nakusalam nahetum dhammam paticca
Nakusalo nahetu ca naakusalo nahetu ca dhamma uppajjanti
hetupaccaya: panca.
[281] Naakusalam nahetum dhammam paticca naakusalo nahetu dhammo
uppajjati hetupaccaya: naakusalam nahetum dhammam paticca nakusalo
nahetu dhammo uppajjati hetupaccaya: naakusalam nahetum dhammam
paticca naabyakato nahetu dhammo uppajjati hetupaccaya:
naakusalam nahetum dhammam paticca naakusalo nahetu ca naabyakato
nahetu ca dhamma uppajjanti hetupaccaya: naakusalam nahetum
dhammam paticca nakusalo nahetu ca naakusalo nahetu ca dhamma
uppajjanti hetupaccaya: panca.
[282] Naabyakatam nahetum dhammam paticca naabyakato nahetu
dhammo uppajjati hetupaccaya: naabyakatam nahetum dhammam paticca
nakusalo nahetu dhammo uppajjati hetupaccaya: naabyakatam
nahetum dhammam paticca naakusalo nahetu dhammo uppajjati
hetupaccaya: naabyakatam nahetum dhammam paticca nakusalo nahetu ca
naabyakato nahetu ca dhamma uppajjanti hetupaccaya:
naabyakatam nahetum dhammam paticca naakusalo nahetu ca naabyakato
nahetu ca dhamma uppajjanti hetupaccaya: naabyakatam nahetum
dhammam paticca nakusalo nahetu ca naakusalo nahetu ca dhamma
uppajjanti hetupaccaya: cha.
[283] Nakusalam nahetunca naabyakatam nahetunca dhammam paticca
nakusalo nahetu dhammo uppajjati hetupaccaya: nakusalam nahetunca
naabyakatam nahetunca dhammam paticca naakusalo nahetu dhammo
uppajjati hetupaccaya: nakusalam nahetunca naabyakatam nahetunca
dhammam paticca naabyakato nahetu dhammo uppajjati hetupaccaya:
panca.
[284] Naakusalam nahetunca naabyakatam nahetunca dhammam paticca
nakusalo nahetu dhammo uppajjati hetupaccaya: naakusalam nahetunca
naabyakatam nahetunca dhammam paticca naakusalo nahetu dhammo uppajjati
hetupaccaya: naakusalam nahetunca naabyakatam nahetuncadhammam paticca
naabyakato nahetu dhammo uppajjati hetupaccaya: panca.
[285] Nakusalam nahetunca naakusalam nahetunca dhammam paticca
nakusalo nahetu dhammo uppajjati hetupaccaya: nakusalam nahetunca
naakusalam nahetunca dhammam paticca naakusalo nahetu dhammo uppajjati
hetupaccaya: nakusalam nahetunca naakusalam nahetunca dhammam paticca
nakusalo nahetu ca naakusalo nahetu ca dhamma uppajjanti
hetupaccaya: tini.
[286] Hetuya ekunattimsa arammane catuvisa avigate
ekunattimsa sabbattha vittharo.
[287] Nakusalam nanahetum dhammam paticca nakusalo nanahetu dhammo
uppajjati hetupaccaya: nakusalam nanahetum dhammam paticca naakusalo
nanahetu dhammo uppajjati hetupaccaya: nakusalam nanahetum dhammam
paticca naabyakato nanahetu dhammo uppajjati hetupaccaya:
nakusalam nanahetum dhammam paticca nakusalo nanahetu ca naabyakato
nanahetu ca dhamma uppajjanti hetupaccaya: nakusalam nanahetum
dhammam paticca nakusalo nanahetu ca naakusalo na nahetu ca dhamma
uppajjanti hetupaccaya: panca . naakusalam nanahetum dhammam paticca
naakusalo nanahetu dhammo uppajjati hetupaccaya: panca .
Naabyakatam nanahetum dhammam paticca naabyakato nanahetu dhammo
uppajjati hetupaccaya: panca . nakusalam nanahetunca naabyakatam
nanahetunca dhammam paticca nakusalo nanahetu dhammo uppajjati
hetupaccaya: tini . naakusalam nanahetunca naabyakatam nanahetunca
dhammam paticca naakusalo nanahetu dhammo uppajjati hetupaccaya:
tini . nakusalam nanahetunca naakusalam nanahetunca dhammam paticca
nakusalo nanahetu dhammo uppajjati hetupaccaya: tini.
[288] Hetuya catuvisa arammane catuvisa avigate catuvisa
sabbattha vittharo.
Nakusalattika nasahetukadukam
The Pali Tipitaka in Roman Character Volume 45 page 71-74.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=280&items=9&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=280&items=9&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=280&items=9&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=280&items=9&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=280
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com