[380] Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo
nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: nakusalaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho
dhammo uppajjati hetupaccayā: nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca naabyākato nasanidassanasappaṭigho dhammo uppajjati
hetupaccayā: nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo
nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca
dhammā uppajjanti hetupaccayā: nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā: pañca.
[381] Naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo
nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naakusalaṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho
Dhammo uppajjati hetupaccayā: naakusalaṃ nasanidassanasappaṭighaṃ
dhammaṃ paṭicca naabyākato nasanidassanasappaṭigho dhammo uppajjati
hetupaccayā: naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naakusalo
nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca
dhammā uppajjanti hetupaccayā: naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ
paṭicca nakusalo nasanidassanasappaṭigho ca naakusalo nasanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā: pañca.
[382] Naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naabyākato
nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naabyākataṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho
dhammo uppajjati hetupaccayā: naabyākataṃ nasanidassanasappaṭighaṃ
dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho dhammo uppajjati
hetupaccayā: naabyākataṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo
nasanidassanasappaṭigho ca naabyākato nasanidassanasappaṭigho ca
dhammā uppajjanti hetupaccayā: naabyākataṃ nasanidassanasappaṭighaṃ
dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho ca naabyākato
nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: naabyākataṃ
nasanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho
ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā:
cha.
[383] Nakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassana-
sappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo
uppajjati hetupaccayā: pañca.
[384] Naakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassana-
sappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo
uppajjati hetupaccayā: pañca.
[385] Nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassana-
sappaṭighañca dhammaṃ paṭicca nakusalo nasanidassanasappaṭigho dhammo
uppajjati hetupaccayā: nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ
nasanidassanasappaṭighañca dhammaṃ paṭicca naakusalo nasanidassanasappaṭigho
dhammo uppajjati hetupaccayā: nakusalaṃ nasanidassanasappaṭighañca
naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca nakusalo nasanidassana-
sappaṭigho ca naakusalo nasanidassanasappaṭigho ca dhammā uppajjanti
hetupaccayā: tīṇi.
[386] Hetuyā ekūnattiṃsa avigate ekūnattiṃsa sabbattha
vitthāro.
[387] Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nakusalo
naanidassanasappaṭigho dhammo uppajjati hetupaccayā:.
[388] Hetuyā ekūnattiṃsa avigate ekūnattiṃsa sabbattha
vitthāro.
[389] Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nakusalo
naanidassanaappaṭigho dhammo uppajjati hetupaccayā:.
[390] Hetuyā nava sabbattha vitthāro.
Navedanāttikanakusalattikaṃ
The Pali Tipitaka in Roman Character Volume 45 page 101-104.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=380&items=11&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=380&items=11
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=380&items=11&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=380&items=11&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=380
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com