ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                  Vedanāttikenavedanāttikaṃ
     [19]  Sukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāyasampayutte
khandhe    paṭicca    sukhavedanā    cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
mahābhūtā   natthi   .   sukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ .
Sukhāyavedanāyasampayuttaṃ     dhammaṃ     paṭicca     naadukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  sukhāyavedanāyasampayuttaṃ dhammaṃ
paṭicca   nasukhāyavedanāyasampayutto   ca   naadukkhamasukhāyavedanāyasampayutto
Ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nadukkhāyavedanāyasampayutto     ca    naadukkhamasukhāyavedanāya-
sampayutto   ca   dhammā   uppajjanti   hetupaccayā:   sukhāyavedanāya-
sampayuttaṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto   ca   nadukkhāya-
vedanāyasampayutto    ca    dhammā   uppajjanti  hetupaccayā:  sukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca
nadukkhāyavedanāyasampayutto      ca      naadukkhamasukhāyavedanāyasampayutto
ca dhammā uppajjanti hetupaccayā:. Satta.



             The Pali Tipitaka in Roman Character Volume 45 page 140-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=539&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=539&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=539&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=539&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=539              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :