ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [40]    Upādinnupādāniyaṃ   dhammaṃ   paṭicca   naupādinnupādāniyo
dhammo    uppajjati   hetupaccayā:    upādinnupādāniyaṃ   dhammaṃ   paṭicca
naanupādinnupādāniyo       dhammo       uppajjati       hetupaccayā:
upādinnupādāniyaṃ       dhammaṃ      paṭicca      naanupādinnaanupādāniyo
dhammo    uppajjati   hetupaccayā:   upādinnupādāniyaṃ    dhammaṃ   paṭicca
naupādinnupādāniyo     ca     naanupādinnaanupādāniyo    ca    dhammā
uppajjanti     hetupaccayā:     upādinnupādāniyaṃ     dhammaṃ     paṭicca
naanupādinnupādāniyo       ca       naanupādinnaanupādāniyo       ca
dhammā uppajjanti hetupaccayā: pañca.
     [41]   Anupādinnupādāniyaṃ   dhammaṃ   paṭicca  naanupādinnupādāniyo
dhammo    uppajjati    hetupaccayā:   anupādinnupādāniyaṃ   dhammaṃ  paṭicca
naanupādinnaanupādāniyo       dhammo      uppajjati      hetupaccayā:
anupādinnupādāniyaṃ      dhammaṃ     paṭicca     naupādinnupādāniyo    ca
naanupādinnaanupādāniyo     ca    dhammā    uppajjanti    hetupaccayā:
tīṇi.
     [42]  Anupādinnaanupādāniyaṃ  dhammaṃ  paṭicca naanupādinnaanupādāniyo
Dhammo     uppajjati     hetupaccayā:    anupādinnaanupādāniyaṃ    dhammaṃ
paṭicca     naupādinnupādāniyo     dhammo    uppajjati    hetupaccayā:
anupādinnaanupādāniyaṃ      dhammaṃ      paṭicca      naanupādinnupādāniyo
dhammo     uppajjati     hetupaccayā:     anupādinnaanupādāniyaṃ   dhammaṃ
paṭicca     naupādinnupādāniyo     ca    naanupādinnaanupādāniyo    ca
dhammā     uppajjanti    hetupaccayā:    anupādinnaanupādāniyaṃ    dhammaṃ
paṭicca    naupādinnupādāniyo   ca   naanupādinnupādāniyo   ca   dhammā
uppajjanti hetupaccayā: pañca.
     [43]       Anupādinnupādāniyañca       anupādinnaanupādāniyañca
dhammaṃ   paṭicca   naupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:
anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
naanupādinnaanupādāniyo       dhammo      uppajjati      hetupaccayā:
anupādinnupādāniyañca      anupādinnaanupādāniyañca     dhammaṃ     paṭicca
naupādinnupādāniyo     ca     naanupādinnaanupādāniyo    ca    dhammā
uppajjanti hetupaccayā: tīṇi.
     [44]  Upādinnupādāniyañca   anupādinnupādāniyañca   dhammaṃ  paṭicca
naupādinnupādāniyo    dhammo    uppajjati    hetupaccayā:   upādinnu-
pādāniyañca    anupādinnupādāniyañca    dhammaṃ    paṭicca   naanupādinna-
anupādāniyo   dhammo   uppajjati   hetupaccayā:   upādinnupādāniyañca
anupādinnupādāniyañca     dhammaṃ     paṭicca    naupādinnupādāniyo    ca
Naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā: tīṇi.
     [45]  Hetuyā   ekūnavīsa   ārammaṇe  nava  adhipatiyā  ekādasa
sahajāte ekūnavīsa .pe.
     Sahajāta ... Paccaya ... Nissaya ... Saṃsaṭṭha ... Sampayuttavārampi
                      vitthāretabbaṃ.
     [46]     Upādinnupādāniyo     dhammo    naupādinnupādāniyassa
dhammassa     hetupaccayena     paccayo:    upādinnupādāniyo    dhammo
naanupādinnupādāniyassa dhammassa hetupaccayena paccayo: .pe.
     [47]    Upādinnupādāniyo     dhammo     naupādinnupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naanupādinnupādāniyassa      dhammassa      ārammaṇapaccayena    paccayo:
upādinnupādāniyo          dhammo          naanupādinnaanupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naupādinnupādāniyassa       ca       naanupādinnaanupādāniyassa      ca
dhammassa    ārammaṇapaccayena    paccayo:    upādinnupādāniyo   dhammo
naanupādinnupādāniyassa       ca      naanupādinnaanupādāniyassa      ca
dhammassa ārammaṇapaccayena paccayo: pañca.
     [48]    Anupādinnupādāniyo    dhammo    naanupādinnupādāniyassa
dhammassa    ārammaṇapaccayena    paccayo:   anupādinnupādāniyo   dhammo
naupādinnupādāniyassa      dhammassa      ārammaṇapaccayena     paccayo:
Anupādinnupādāniyo          dhammo         naanupādinnaanupādāniyassa
dhammassa      ārammaṇapaccayena      paccayo:      anupādinnupādāniyo
dhammo      naupādinnupādāniyassa      ca     naanupādinnaanupādāniyassa
ca     dhammassa    ārammaṇapaccayena    paccayo:    anupādinnupādāniyo
dhammo      naanupādinnupādāniyassa     ca     naanupādinnaanupādāniyassa
ca dhammassa ārammaṇapaccayena paccayo: pañca.
     [49]   Anupādinnaanupādāniyo   dhammo  naanupādinnaanupādāniyassa
dhammassa ārammaṇapaccayena paccayo: .pe. Pañca.
     [50]    Hetuyā    terasa    ārammaṇe    paṇṇarasa   adhipatiyā
ekādasa .pe.
                 Pañhāvārampi vitthāretabbaṃ.
          Saṅkiliṭṭhasaṅkilesikattike nasaṅkiliṭṭhasaṅkilesikattikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 148-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=560&items=11&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=560&items=11              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=560&items=11&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=560&items=11&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=560              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :