ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Parittattike naparittattikaṃ
     [91]   Parittaṃ    dhammaṃ   paṭicca   naparitto   dhammo   uppajjati
hetupaccayā:   parittaṃ   dhammaṃ   paṭicca   namahaggato   dhammo   uppajjati

--------------------------------------------------------------------------------------------- page161.

Hetupaccayā: parittaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā: parittaṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā: parittaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā: pañca. [92] Mahaggataṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā: mahaggataṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā: mahaggataṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā: mahaggataṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā: mahaggataṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā: pañca. [93] Appamāṇaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā: appamāṇaṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā: appamāṇaṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā: appamāṇaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā: appamāṇaṃ dhammaṃ paṭicca naparitto ca namahaggato ca dhammā uppajjanti hetupaccayā: pañca. [94] Parittañca appamāṇañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā: parittañca appamāṇañca dhammaṃ

--------------------------------------------------------------------------------------------- page162.

Paṭicca naappamāṇo dhammo uppajjati hetupaccayā: parittañca appamāṇañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā: tīṇi. [95] Parittañca mahaggatañca dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā: parittañca mahaggatañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā: parittañca mahaggatañca dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā: parittañca mahaggatañca dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā: parittañca mahaggatañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā: pañca. [96] Hetuyā tevīsa ārammaṇe cuddasa .pe. sabbattha vitthāretabbaṃ. Parittārammaṇattikenaparittārammaṇattikaṃ [97] Parittārammaṇaṃ dhammaṃ paṭicca naparittārammaṇo dhammo uppajjati hetupaccayā:. [98] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa. Hīnattikenahīnattikaṃ [99] Hīnaṃ dhammaṃ paṭicca nahīno dhammo uppajjati hetupaccayā: saṅkiliṭṭhasaṅkilesikattikasadisaṃ.

--------------------------------------------------------------------------------------------- page163.

[100] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa. Micchattattikenamicchattattikaṃ [101] Micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā: micchattaniyataṃ dhammaṃ paṭicca nasammatta- niyato dhammo uppajjati hetupaccayā: micchattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: micchattaniyataṃ dhammaṃ paṭicca nasammattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā: micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā: pañca. [102] Sammattaniyataṃ dhammaṃ paṭicca nasammattaniyato dhammo uppajjati hetupaccayā: sammattaniyataṃ dhammaṃ paṭicca namicchatta- niyato dhammo uppajjati hetupaccayā: sammattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā: sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā: pañca. [103] Aniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā: tīṇi. [104] Micchattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā: tīṇi.

--------------------------------------------------------------------------------------------- page164.

[105] Sammattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā: tīṇi. [106] Hetuyā ekūnavīsa .pe. Sabbattha vitthāretabbaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 160-164. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=611&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=611&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=611&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=611&items=16&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=611              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :