ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [156]   Tena   kho   pana   samayena   bhikkhū  paṇītāni  bhojanāni
bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ
muṭṭhassatīnaṃ    asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci
muccati   senāsanaṃ   asucinā   makkhiyati   .   athakho  bhagavā  āyasmatā
ānandena     pacchāsamaṇena    senāsanacārikaṃ    āhiṇḍanto    addasa
@Footnote: 1 Ma. dadatippamoditā. Yu. atipamoditā. 2 Ma. Yu. dibbaṃ sā labhate āyuṃ.
@3 Ma. visākhābhāṇavāro niṭṭhito.
Senāsanaṃ   asucinā   makkhitaṃ   disvāna   āyasmantaṃ  ānandaṃ  āmantesi
kimetaṃ   ānanda   senāsanaṃ   makkhitanti   .   etarahi   bhante   bhikkhū
paṇītāni     bhojanāni    bhuñjitvā    muṭṭhassatī    asampajānā    niddaṃ
okkamanti    tesaṃ    muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ   okkamantānaṃ
supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ  asucinā  makkhitanti .
Evametaṃ   ānanda   evametaṃ   ānanda   muccati   hi   ānanda  tesaṃ
muṭṭhassatīnaṃ     asampajānānaṃ     niddaṃ     okkamantānaṃ     supinantena
asuci    ye   te   ānanda   bhikkhū   upaṭṭhitassatī   sampajānā   niddaṃ
okkamanti   tesaṃ   asuci   na   muccati   yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ   asuci   na   muccati   aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.1}  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  idhāhaṃ  bhikkhave  ānandena  pacchāsamaṇena
senāsanacārikaṃ    āhiṇḍanto    addasaṃ    senāsanaṃ   asucinā   makkhitaṃ
disvāna   ānandaṃ   āmantesi   kimetaṃ   ānanda   senāsanaṃ  makkhitanti
etarahi    bhante    bhikkhū   paṇītāni   bhojanāni   bhuñjitvā   muṭṭhassatī
asampajānā    niddaṃ    okkamanti    tesaṃ   muṭṭhassatīnaṃ   asampajānānaṃ
niddaṃ   okkamantānaṃ   supinantena  asuci  muccati  tayidaṃ  bhagavā  senāsanaṃ
asucinā   makkhitanti   evametaṃ   ānanda  evametaṃ  ānanda  muccati  hi
ānanda   tesaṃ   1-   muṭṭhassatīnaṃ   asampajānānaṃ   niddaṃ  okkamantānaṃ
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.
Supinantena   asuci   ye   te   ānanda  bhikkhū  upaṭṭhitassatī  sampajānā
niddaṃ  okkamanti  tesaṃ  asuci  na  muccati  yepi  te  ānanda  puthujjanā
kāmesu   vītarāgā   tesaṃ  1-  asuci  na  muccati  aṭṭhānametaṃ  ānanda
anavakāso yaṃ arahato asuci mucceyyāti.
     {156.2}  Pañcime  bhikkhave  ādīnavā  muṭṭhassatissa  asampajānassa
niddaṃ   okkamato   2-   dukkhaṃ   supati   dukkhaṃ  paṭibujjhati  pāpakaṃ  supinaṃ
passati   devatā   na  rakkhanti  asuci  muccati  ime  kho  bhikkhave  pañca
ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.
     {156.3}  Pañcime  bhikkhave  ānisaṃsā  upaṭṭhitassatissa sampajānassa
niddaṃ   okkamato   3-   sukhaṃ   supati  sukhaṃ  paṭibujjhati  na  pāpakaṃ  supinaṃ
passati  devatā  rakkhanti  asuci  na muccati ime kho bhikkhave pañca ānisaṃsā
upaṭṭhitassatissa    sampajānassa    niddaṃ    okkamato    .   anujānāmi
bhikkhave    kāyaguttiyā   cīvaraguttiyā   senāsanaguttiyā   nisīdananti  .
Tena   kho   pana   samayena   atikhuddakaṃ   nisīdanaṃ   na   sabbaṃ  senāsanaṃ
gopeti  4-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
yāvamahantaṃ paccattharaṇaṃ ākaṅkhati tāvamahantaṃ paccattharaṇaṃ kātunti.



             The Pali Tipitaka in Roman Character Volume 5 page 214-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=156&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=156&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=156&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=156&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=156              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :