ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [199]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  āyasmā  upāli  bhagavantaṃ  etadavoca  yo  nu  kho bhante
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti   dhammakammaṃ
nu   kho   taṃ   bhante  vinayakammanti  .  adhammakammaṃ  taṃ  upāli  avinaya-
kammanti  .  yo  nu  kho  bhante  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā     karoti     paṭiññāya    karaṇīyaṃ    kammaṃ    appaṭiññāya
karoti     sativinayārahassa     amūḷhavinayaṃ     deti    amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti     tajjanīyakammārahassa     niyassakammaṃ     4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.
Karoti   niyassakammārahassa   pabbājanīyakammaṃ  karoti  pabbājanīyakammārahassa
paṭisāraṇīyakammaṃ      karoti     paṭisāraṇīyakammārahassa     ukkhepanīyakammaṃ
karoti    ukkhepanīyakammārahassa   parivāsaṃ   deti   parivāsārahaṃ   mūlāya
paṭikassati    mūlāya    paṭikassanārahassa    mānattaṃ   deti   mānattārahaṃ
abbheti   abbhānārahaṃ   upasampādeti   dhammakammaṃ   nu   kho  taṃ  bhante
vinayakammanti.
     {199.1}   Adhammakammaṃ   taṃ  upāli  avinayakammaṃ  yo  kho  upāli
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti  evaṃ  kho
upāli   adhammakammaṃ   hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hoti  yo  kho  upāli  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā
karoti   paṭiññāya   karaṇīyaṃ   kammaṃ   appaṭiññāya  karoti  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    tassapāpiyasikākammaṃ    karoti
tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa    pabbājanīyakammaṃ    karoti
pabbājanīyakammārahassa      paṭisāraṇīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
parivāsaṃ   deti   parivāsārahaṃ  mūlāya  paṭikassati  mūlāya  paṭikassanārahassa
mānattaṃ    deti    mānattārahaṃ   abbheti   abbhānārahaṃ   upasampādeti
evaṃ   kho   upāli  adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho
sātisāro hotīti.
     [200]   Yo   nu   kho   bhante  samaggo  saṅgho  sammukhākaraṇīyaṃ
kammaṃ   sammukhā   karoti  dhammakammaṃ  nu  kho  taṃ  bhante  vinayakammanti .
Dhammakammaṃ   taṃ   upāli   vinayakammanti  .  yo  nu  kho  bhante  samaggo
saṅgho     paṭipucchākaraṇīyaṃ     kammaṃ    paṭipucchā    karoti    paṭiññāya
karaṇīyaṃ    kammaṃ    paṭiññāya   karoti   sativinayārahassa   sativinayaṃ   deti
amūḷhavinayārahassa     amūḷhavinayaṃ     deti     tassapāpiyasikākammārahassa
tassapāpiyasikākammaṃ      karoti      tajjanīyakammārahassa     tajjanīyakammaṃ
karoti    niyassakammārahassa   niyassakammaṃ   karoti   pabbājanīyakammārahassa
pabbājanīyakammaṃ      karoti     paṭisāraṇīyakammārahassa     paṭisāraṇīyakammaṃ
karoti        ukkhepanīyakammārahassa       ukkhepanīyakammaṃ       karoti
parivāsārahassa   parivāsaṃ   deti  mūlāya  paṭikassanārahaṃ  mūlāya  paṭikassati
mānattārahassa   mānattaṃ   deti   abbhānārahaṃ   abbheti   upasampadārahaṃ
upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti.
     {200.1}  Dhammakammaṃ  taṃ  upāli  vinayakammaṃ  yo kho upāli samaggo
saṅgho  sammukhākaraṇīyaṃ  kammaṃ  sammukhā  karoti  evaṃ  kho  upāli dhammakammaṃ
hoti  vinayakammaṃ  evañca  pana  saṅgho  anatisāro  hoti  yo  kho upāli
samaggo   saṅgho   paṭipucchākaraṇīyaṃ   kammaṃ   paṭipucchā   karoti  paṭiññāya
karaṇīyaṃ    kammaṃ    paṭiññāya   karoti   sativinayārahassa   sativinayaṃ   deti
amūḷhavinayārahassa        amūḷhavinayaṃ       deti       tassapāpiyasikā-
kammārahassa      tassapāpiyasikākammaṃ     karoti     tajjanīyakammārahassa
Tajjanīyakammaṃ     karoti     niyassakammārahassa     niyassakammaṃ     karoti
pabbājanīyakammārahassa      pabbājanīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      paṭisāraṇīyakammaṃ      karoti     ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   mānattaṃ   deti
abbhānārahaṃ   abbheti   upasampadārahaṃ   upasampādeti  evaṃ  kho  upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
     [201]   Yo   nu   kho  bhante  samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ    deti    amūḷhavinayārahassa    sativinayaṃ    deti   dhammakammaṃ
nu    kho    taṃ   bhante   vinayakammanti   .   adhammakammaṃ   taṃ   upāli
avinayakammanti  .  yo  nu  kho  bhante  samaggo  saṅgho amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
amūḷhavinayaṃ    deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ   karoti
tajjanīyakammārahassa    tassapāpiyasikākammaṃ    karoti    tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    pabbājanīyakammaṃ    karoti   paṭisāraṇīyakammārahassa
ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa     paṭisāraṇīyakammaṃ
karoti     ukkhepanīyakammārahassa     parivāsaṃ    deti    parivāsārahassa
Ukkhepanīyakammaṃ    karoti    parivāsārahaṃ    mūlāya    paṭikassati   mūlāya
paṭikassanārahassa      parivāsaṃ     deti     mūlāya     paṭikassanārahassa
mānattaṃ     deti    mānattārahaṃ    mūlāya    paṭikassati    mānattārahaṃ
abbheti   abbhānārahassa   mānattaṃ   deti   abbhānārahaṃ   upasampādeti
upasampadārahaṃ   abbheti   dhammakammaṃ  nu  kho  taṃ  bhante  vinayakammanti .
Adhammakammaṃ taṃ upāli avinayakammaṃ.
     {201.1}   Yo   kho   upāli   samaggo  saṅgho  sativinayārahassa
amūḷhavinayaṃ     deti     amūḷhavinayārahassa    sativinayaṃ    deti    evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana   saṅgho
sātisāro hoti.
     {201.2}   Yo   kho  upāli  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    tassapāpiyasikākammārahassa    amūḷhavinayaṃ
deti    tassapāpiyasikākammārahassa    tajjanīyakammaṃ    karoti    tajjanīya-
kammārahassa      tassapāpiyasikākammaṃ     karoti     tajjanīyakammārahassa
niyassakammaṃ     karoti     niyassakammārahassa     tajjanīyakammaṃ     karoti
niyassakammārahassa     pabbājanīyakammaṃ     karoti    pabbājanīyakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    paṭisāraṇīyakammaṃ   karoti
paṭisāraṇīyakammārahassa      pabbājanīyakammaṃ      karoti      paṭisāraṇīya-
kammārahassa      ukkhepanīyakammaṃ      karoti     ukkhepanīyakammārahassa
paṭisāraṇīyakammaṃ       karoti       ukkhepanīyakammārahassa       parivāsaṃ
deti     parivāsārahassa     ukkhepanīyakammaṃ     karoti     parivāsārahaṃ
mūlāya          paṭikassati          mūlāya          paṭikassanārahassa
Parivāsaṃ   deti   mūlāya   paṭikassanārahassa   mānattaṃ  deti  mānattārahaṃ
mūlāya    paṭikassati    mānattārahaṃ   abbheti   abbhānārahassa   mānattaṃ
deti    abbhānārahaṃ    upasampādeti    upasampadārahaṃ   abbheti   evaṃ
kho   upāli   adhammakammaṃ   hoti   avinayakammaṃ  .  evañca  pana  saṅgho
sātisāro hotīti.
     [202]   Yo   nu   kho  bhante  samaggo  saṅgho  sativinayārahassa
sativinayaṃ    deti    amūḷhavinayārahassa    amūḷhavinayaṃ    deti   dhammakammaṃ
nu  kho  taṃ  bhante  vinayakammanti  .  dhammakammaṃ  taṃ  upāli vinayakammanti.
Yo   nu   kho   bhante   samaggo  saṅgho  amūḷhavinayārahassa  amūḷhavinayaṃ
deti      tassapāpiyasikākammārahassa      tassapāpiyasikākammaṃ     karoti
tajjanīyakammārahassa      tajjanīyakammaṃ      karoti      niyassakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    pabbājanīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    paṭisāraṇīyakammaṃ    karoti   ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   nānattaṃ   deti
abbhānārahaṃ     abbheti     upasampadārahaṃ    upasampādeti    dhammakammaṃ
nu kho taṃ bhante vinayakammanti. Dhammakammaṃ taṃ upāli vinayakammaṃ.
     {202.1}   Yo   kho   upāli   samaggo  saṅgho  sativinayārahassa
sativinayaṃ    deti    amūḷhavinayārahassa   amūḷhavinayaṃ   deti   evaṃ   kho
upāli   dhammakammaṃ  hoti  vinayakammaṃ  .  evañca  pana  saṅgho  anatisāro
Hoti  .  yo  kho  upāli  samaggo  saṅgho  amūḷhavinayārahassa amūḷhavinayaṃ
deti      tassapāpiyasikākammārahassa      tassapāpiyasikākammaṃ     karoti
tajjanīyakammārahassa      tajjanīyakammaṃ      karoti      niyassakammārahassa
niyassakammaṃ    karoti    pabbājanīyakammārahassa    pabbājanīyakammaṃ   karoti
paṭisāraṇīyakammārahassa    paṭisāraṇīyakammaṃ    karoti   ukkhepanīyakammārahassa
ukkhepanīyakammaṃ    karoti    parivāsārahassa    parivāsaṃ    deti   mūlāya
paṭikassanārahaṃ    mūlāya    paṭikassati    mānattārahassa   mānattaṃ   deti
abbhānārahaṃ   abbheti   upasampadārahaṃ   upasampādeti  evaṃ  kho  upāli
dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti.
     [203]   Athakho   bhagavā   bhikkhū   āmantesi  yo  kho  bhikkhave
samaggo    saṅgho    sativinayārahassa    amūḷhavinayaṃ   deti   evaṃ   kho
bhikkhave    adhammakammaṃ    hoti    avinayakammaṃ    evañca   pana   saṅgho
sātisāro  hoti  .  yo  kho  bhikkhave  samaggo  saṅgho  sativinayārahassa
tassapāpiyasikākammaṃ       karoti       sativinayārahassa      tajjanīyakammaṃ
karoti     sativinayārahassa     niyassakammaṃ     karoti     sativinayārahassa
pabbājanīyakammaṃ     karoti    sativinayārahassa    paṭisāraṇīyakammaṃ    karoti
sativinayārahassa    ukkhepanīyakammaṃ    karoti    sativinayārahassa    parivāsaṃ
deti    sativinayārahaṃ    mūlāya    paṭikassati    sativinayārahassa   mānattaṃ
deti    sativinayārahaṃ    abbheti    sativinayārahaṃ    upasampādeti   evaṃ
Kho   bhikkhave   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana  saṅgho
sātisāro hoti.
     {203.1}   Yo  kho  bhikkhave  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    evaṃ    kho    bhikkhave    adhammakammaṃ
hoti   avinayakammaṃ   evañca   pana   saṅgho   sātisāro  hoti  .  yo
kho    bhikkhave    samaggo    saṅgho    amūḷhavinayārahassa   tajjanīyakammaṃ
karoti    amūḷhavinayārahassa    niyassakammaṃ    karoti    amūḷhavinayārahassa
pabbājanīyakammaṃ    karoti    amūḷhavinayārahassa    paṭisāraṇīyakammaṃ   karoti
amūḷhavinayārahassa      ukkhepanīyakammaṃ      karoti     amūḷhavinayārahassa
parivāsaṃ   deti   amūḷhavinayārahaṃ   mūlāya   paṭikassati   amūḷhavinayārahassa
mānattaṃ      deti      amūḷhavinayārahaṃ     abbheti     amūḷhavinayārahaṃ
upasampādeti   amūḷhavinayārahassa   sativinayaṃ   deti   evaṃ  kho  bhikkhave
adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro  hoti .
Yo    kho    bhikkhave    samaggo    saṅgho   tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti      tassapāpiyasikākammārahassa      niyassakammaṃ
karoti            tassapāpiyasikākammārahassa           pabbājanīyakammaṃ
karoti       tassapāpiyasikākammārahassa      paṭisāraṇīyakammaṃ      karoti
tassapāpiyasikākammārahassa            ukkhepanīyakammaṃ           karoti
tassapāpiyasikākammārahassa         parivāsaṃ        deti        .pe.
Tassapāpiyasikākammārahassa sativinayaṃ  deti
tassapāpiyasikākammārahassa      amūḷhavinayaṃ      deti     evaṃ     kho
bhikkhave      adhammakammaṃ     hoti     avinayakammaṃ     evañca     pana
Saṅgho sātisāro hoti.
     {203.2}  Yo  kho  bhikkhave  samaggo  saṅgho  tajjanīyakammārahassa
.pe.      niyassakammārahassa     pabbājanīyakammārahassa     paṭisāraṇīya-
kammārahassa    ukkhepanīyakammārahassa    parivāsārahassa    1-   mūlāya
paṭikassanārahassa     mānattārahassa     2-     abbhānārahassa     3-
upasampadārahassa   sativinayaṃ   deti   upasampadārahassa   amūḷhavinayaṃ   deti
upasampadārahassa      tassapāpiyasikākammaṃ     karoti     upasampadārahassa
tajjanīyakammaṃ      karoti     upasampadārahassa     niyassakammaṃ     karoti
upasampadārahassa       pabbājanīyakammaṃ      karoti      upasampadārahassa
paṭisāraṇīyakammaṃ    karoti    upasampadārahassa    ukkhepanīyakammaṃ    karoti
upasampadārahassa    parivāsaṃ    deti   upasampadārahaṃ   mūlāya   paṭikassati
upasampadārahassa   mānattaṃ   deti   upasampadārahaṃ   abbheti   evaṃ  kho
bhikkhave   adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hotīti.
                Upālipucchābhāṇavāraṃ 4- dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 270-278. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=199&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=199&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=199&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=199&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=199              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :