ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [5]  Athakho  bhagavā  bhikkhū  āmantesi  evaṃ kho bhikkhave kulaputtā
aññaṃ   byākaronti   attho   ca  vutto  attā  ca  anupanīto  atha  ca
panidhekacce    moghapurisā    hasamānakaṃ    maññe    aññaṃ   byākaronti
te   pacchā   vighātaṃ  āpajjantīti  .  athakho  bhagavā  āyasmantaṃ  soṇaṃ
āmantesi    tvaṃ   khosi   soṇa   sukhumālo   anujānāmi   te   soṇa
ekapalāsikaṃ  upāhananti  .  ahaṃ  kho  bhante  asītisakaṭavāhe  hiraññaṃ 1-
ohāya   agārasmā   anagāriyaṃ   pabbajito  sattahatthikañca  anīkaṃ  [2]-
tassa   me   bhavissanti   vattāro   soṇo   koḷiviso   asītisakaṭavāhe
hiraññaṃ   3-   ohāya   agārasmā   anagāriyaṃ  pabbajito  sattahatthikañca
anīkaṃ   sodānāyaṃ   ekapalāsikāsu   upāhanāsu   sattoti  sace  bhagavā
bhikkhusaṅghassa    anujānissati   ahaṃpi   paribhuñjissāmi   no   ce   bhagavā
bhikkhusaṅghassa    anujānissati    ahaṃpi   na   paribhuñjissāmīti   .   athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  4-  dhammiṃ  kathaṃ  katvā bhikkhū
āmantesi   anujānāmi   bhikkhave   ekapalāsikaṃ   upāhanaṃ   na  bhikkhave
diguṇā   upāhanā   dhāretabbā   na  tiguṇā  upāhanā  dhāretabbā  na
gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 12. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=5&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3718              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3718              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :