ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [58]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena    bārāṇasī    tadavasari    .   tatra   sudaṃ   bhagavā   bārāṇasiyaṃ
viharati   isipatane   migadāye   .  tena  kho  pana  samayena  bārāṇasiyaṃ
suppiyo   ca  1-  upāsako  suppiyā  ca  upāsikā  ubho  2-  pasannā
honti   dāyakā   kārakā  saṅghupaṭṭhākā  .  athakho  suppiyā  upāsikā
ārāmaṃ   gantvā   vihārena  vihāraṃ  pariveṇena  pariveṇaṃ  upasaṅkamitvā
bhikkhū     pucchati     3-     ko    bhante    gilāno    kassa    kiṃ
āhariyatūti 4-.
     {58.1}   Tena  kho  pana  samayena  aññatarena  bhikkhunā  virecanaṃ
pītaṃ   hoti   .   athakho   so   bhikkhu   suppiyaṃ   upāsikaṃ   etadavoca
mayā   kho   bhagini   virecanaṃ   pītaṃ   attho  me  paṭicchādanīyenāti .
Suṭṭhu   ayya   āhariyissatīti   5-  gharaṃ  gantvā  antevāsiṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ  jānāhīti  .  evaṃ  ayyeti  kho  so  puriso
@Footnote: 1 Ma. nāma. 2 Ma. Yu. ubhato. 3 Po. pucchi. 4 Ma. Yu. āhariyyatūti.
@5 Po. āharayissāmīti.

--------------------------------------------------------------------------------------------- page70.

Suppiyāya upāsikāya paṭissuṇitvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ . athakho so puriso yena suppiyā upāsikā tenupasaṅkami upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca natthayye pavattamaṃsaṃ māghāto ajjāti. {58.2} Athakho suppiyāya upāsikāya etadahosi tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati kālakiriyā 1- vā bhavissati na kho me taṃ paṭirūpaṃ yāhaṃ paṭissuṇitvā na harāpeyyanti . [2]- potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi handa je imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu gilāno tassa dajjehi 3- yo ca maṃ pucchati gilānāti paṭivedehīti uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā mañcake nipajji. {58.3} Athakho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi kahaṃ suppiyāti . esāyya ovarake nipannāti . athakho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca kissa nipannāsīti . gilānamhīti . Kinte ābādhoti . athakho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi . athakho suppiyo upāsako acchariyaṃ vata bho abbhutaṃ vata bho yāva saddhāyaṃ suppiyā pasannā yatra hi nāma attanopi maṃsāni pariccattāni kiṃ panimāya 4- aññaṃ @Footnote: 1 Ma. Yu. kālaṃ kiriyā. 2 Po. sā. 3 Ma. dajjāhi. 4 Sī. Ma. kimpimāya.

--------------------------------------------------------------------------------------------- page71.

Kiñci adeyyaṃ bhavissatīti haṭṭho udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {58.4} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppiyassa upāsakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. {58.5} Athakho suppiyo upāsako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca kahaṃ suppiyāti . Gilānā bhagavāti . tenahi āgacchatūti . na bhagavā ussahatīti . tenahi pariggahetvāpi ānethāti . athakho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi . tassā saha dassanena bhagavato tāvamahā vaṇo rūḷho ahosi succhavi lomajāto . athakho suppiyo ca upāsako suppiyā ca upāsikā acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa

--------------------------------------------------------------------------------------------- page72.

Mahiddhikatā mahānubhāvatā yatra hi nāma saha dassanena bhagavato tāvamahā vaṇo rūḷho bhavissati succhavi lomajātoti haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sappavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . athakho bhagavā suppiyañca upāsakaṃ suppiyañca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [59] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi ko bhikkhave suppiyaṃ upāsikaṃ maṃsaṃ viññāpesīti . evaṃ vutte so bhikkhu bhagavantaṃ etadavoca ahaṃ kho bhante suppiyaṃ upāsikaṃ maṃsaṃ viññāpesinti 1- . Āhariyittha bhikkhūti . āhariyittha bhagavāti . paribhuñji tvaṃ bhikkhūti . Paribhuñjāhaṃ 2- bhagavāti . paṭivekkhi tvaṃ bhikkhūti . nāhaṃ bhagavā paṭivekkhinti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa appaṭivekkhitvā maṃsaṃ paribhuñjissasi manussamaṃsaṃ kho tayā moghapurisa paribhuttaṃ netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Vigarahitvā [3]- dhammiṃ kathaṃ katvā bhikkhū āmantesi santi bhikkhave manussā saddhā pasannā tehi attanopi maṃsāni pariccattāni na bhikkhave manussamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti thullaccayassa . na ca bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ @Footnote: 1 Po. Ma. viññāpemīti. 2 Po. Ma. paribhuñjāmahaṃ. 3 Po. buddho bhagavā.

--------------------------------------------------------------------------------------------- page73.

Yo paribhuñjeyya āpatti dukkaṭassāti. [60] Tena kho pana samayena rañño hatthī maranti . Manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ hatthimaṃsaṃ denti . bhikkhū hatthimaṃsaṃ paribhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti rājaṅgaṃ hatthī sace rājā jāneyya na tesaṃ 1- attamano assāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave hatthimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.1} Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti . bhikkhū assamaṃsaṃ paribhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti rājaṅgaṃ assā sace rājā jāneyya na tesaṃ 2- attamano assāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave assamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.2} Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti . bhikkhū sunakhamaṃsaṃ paribhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti @Footnote: 1-2 Ma. Yu. nesaṃ.

--------------------------------------------------------------------------------------------- page74.

Jeguccho sunakho paṭikkūloti 1- . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave sunakhamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.3} Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti . bhikkhū ahimaṃsaṃ paribhuñjanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti jeguccho ahi paṭikkūloti . supassopi nāgarājā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho supasso nāgarājā bhagavantaṃ etadavoca santi bhante nāgā assaddhā appasannā te appamattakepi bhikkhū viheṭheyyuṃ sādhu bhante ayyā ahimaṃsaṃ na paribhuñjeyyunti. {60.4} Athakho bhagavā supassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho supasso nāgarājā bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ahimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti . tena kho pana samayena luddhakā 2- sīhaṃ hantvā sīhamaṃsaṃ 3- paribhuñjanti bhikkhūnaṃ @Footnote: 1 Po. sunakhamaṃso paṭikkulo jegucchoti. 2 Sī. Ma. Yu. luddakā. 3 Ma. Yu. maṃsaṃ.

--------------------------------------------------------------------------------------------- page75.

Piṇḍāya carantānaṃ sīhamaṃsaṃ denti . bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti . sīhā sīhamaṃsagandhena bhikkhū paripātenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sīhamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.5} Tena kho pana samayena luddhakā byagghaṃ hantvā byagghamaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ byagghamaṃsaṃ denti . bhikkhū byagghamaṃsaṃ paribhuñjitvā araññe viharanti . byagghā byagghamaṃsagandhena bhikkhū paripātenti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave byagghamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.6} Tena kho pana samayena luddhakā dīpiṃ hantvā dīpimaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ dīpimaṃsaṃ denti . bhikkhū dīpimaṃsaṃ paribhuñjitvā araññe viharanti . dīpī dīpimaṃsagandhena bhikkhū paripātenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave dīpimaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.7} Tena kho pana samayena luddhakā acchaṃ hantvā acchamaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya carantānaṃ acchamaṃsaṃ denti . bhikkhū acchamaṃsaṃ paribhuñjitvā araññe viharanti . acchā acchamaṃsagandhena bhikkhū paripātenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave acchamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. {60.8} Tena kho pana samayena luddhakā taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti bhikkhūnaṃ piṇḍāya

--------------------------------------------------------------------------------------------- page76.

Carantānaṃ taracchamaṃsaṃ denti . bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti . taracchā taracchamaṃsagandhena bhikkhū paripātenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave taracchamaṃsaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti. Suppiyabhāṇavāraṃ niṭṭhitaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 69-76. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=58&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=58&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :