ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [85]   Athakho   bhagavā   bhaddiye  yathābhirantaṃ  viharitvā  meṇḍakaṃ
gahapatiṃ    anāpucchā    yena   aṅguttarāpo   tena   cārikaṃ   pakkāmi
mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi   bhikkhusatehi   .   assosi
@Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.
Kho   meṇḍako   gahapati  bhagavā  kira  yena  aṅguttarāpo  tena  cārikaṃ
pakkanto   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi  bhikkhusatehīti .
Athakho   meṇḍako   gahapati  dāse  ca  kammakare  ca  āṇāpesi  tenahi
bhaṇe   bahuṃ   loṇaṃpi   telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  sakaṭesu  āropetvā
āgacchatha   aḍḍhaterasāni   ca   gopālakasatāni  aḍḍhaterasāni  dhenusatāni
ādāya   āgacchantu   yattha  bhagavantaṃ  passissāma  tattha  dhāruṇhena  1-
khīrena bhojessāmāti.
     {85.1}  Athakho  meṇḍako  gahapati  bhagavantaṃ antarāmagge kantāre
sambhāvesi   .   athakho   meṇḍako   gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho   meṇḍako   gahapati   tassā   rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo bhante niṭṭhitaṃ bhattanti.
     {85.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   meṇḍakassa   gahapatissa   parivesanā   tenupasaṅkami   upasaṅkamitvā
paññatte     āsane    nisīdi    saddhiṃ    bhikkhusaṅghena    .    athakho
meṇḍako         gahapati         aḍḍhaterasāni        gopālakasatāni
@Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.
Āṇāpesi   tenahi   bhaṇe   ekamekaṃ   dhenuṃ   gahetvā   ekamekassa
bhikkhuno   upatiṭṭhatha   dhāruṇhena   khīrena   bhojessāmāti   .   athakho
meṇḍako    gahapati    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena
bhojanīyena   sahatthā  santappesi  sampavāresi  dhāruṇhena  ca  khīrena .
Bhikkhū   kukkuccāyantā   khīraṃ   nappaṭiggaṇhanti   .   paṭiggaṇhatha  bhikkhave
paribhuñjathāti.
     {85.3}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
dhāruṇhena   ca   khīrena   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   meṇḍako   gahapati   bhagavantaṃ
etadavoca   santi   bhante   maggā   kantārā   appodakā  appabhakkhā
na   sukarā  apātheyyena  gantuṃ  sādhu  bhante  bhagavā  bhikkhūnaṃ  pātheyyaṃ
anujānātūti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ   dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {85.4}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   pañca
gorase   khīraṃ   dadhiṃ   takkaṃ   navanītaṃ   sappiṃ  .  santi  bhikkhave  maggā
kantārā     appodakā    appabhakkhā    na    sukarā    apātheyyena
gantuṃ    .    anujānāmi    bhikkhave    pātheyyaṃ   pariyesituṃ   taṇḍulo
taṇḍulatthikena    muggo    muggatthikena    māso    māsatthikena   loṇaṃ
@Footnote: 1 Sī. Ma. pañcagorasaṃ.
Loṇatthikena  guḷo  guḷatthikena  telaṃ  telatthikena  sappi  sappitthikena .
Santi   bhikkhave   manussā   saddhā  pasannā  te  kappiyakārakānaṃ  hatthe
hiraññasuvaṇṇaṃ  1-  upanikkhipanti  iminā  yaṃ  ayyassa  kappiyaṃ  taṃ dethāti.
Anujānāmi  bhikkhave  yaṃ  tato  kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci
pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.



             The Pali Tipitaka in Roman Character Volume 5 page 118-121. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=85&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=85&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=85&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=85&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :