ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [2]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ  kira  bhikkhave  paṇḍukalohitakā
bhikkhū      attanā     bhaṇḍanakārakā     kalahakārakā     vivādakārakā
bhassakārakā   saṅghe   adhikaraṇakārakā  yepi  caññe  bhikkhū  bhaṇḍanakārakā
kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
te  upasaṅkamitvā  evaṃ  vadenti  mā  kho  tumhe   āyasmanto eso
ajesi    balavā   balavaṃ   paṭimantetha   tumhe   tena   paṇḍitatarā   ca
byattatarā   ca   bahussutatarā   ca  alamatthatarā  ca  mā  cassa  bhāyittha
mayaṃpi    tumhākaṃ    pakkhā   bhavissasāmāti   tena   anuppannāni   ceva
bhaṇḍanāni    uppajjanti    uppannāni    ca    bhaṇḍanāni   bhiyyobhāvāya
vepullāya     saṃvattantīti     .     saccaṃ     bhagavāti     1-   .
@Footnote: 1 Yu. itisaddo na paññāyati.
Vigarahi   buddho   bhagavā   ananucchavikaṃ   1-  bhikkhave  tesaṃ  moghapurisānaṃ
ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ    akaraṇīyaṃ   kathaṃ   hi
nāma    te    bhikkhave   moghapurisā   attanā   bhaṇḍanakārakā   .pe.
Saṅghe   adhikaraṇakārakā   yepi   caññe   bhikkhū   bhaṇḍanakārakā   .pe.
Saṅghe    adhikaraṇakārakā    te   upasaṅkamitvā   evaṃ   vakkhanti   mā
kho   tumhe   āyasmanto   eso   ajesi   balavā  balavaṃ  paṭimantetha
tumhe    tena    paṇḍitatarā   ca   byattatarā   ca   bahussutatarā   ca
alamatthatarā    ca    mā    cassa   bhāyittha   mayaṃpi   tumhākaṃ   pakkhā
bhavissāmāti    tena    anuppannāni    ceva    bhaṇḍanāni    uppajjanti
uppannāni    ca    bhaṇḍanāni    bhiyyobhāvāya    vepullāya   saṃvattanti
netaṃ    bhikkhave    appasannānaṃ    vā    pasādāya    pasannānaṃ   vā
bhiyyobhāvāya   athakhvetaṃ   2-  bhikkhave  appasannānaṃ  ceva  appasādāya
pasannānaṃ ca ekaccānaṃ aññathattāyāti.



             The Pali Tipitaka in Roman Character Volume 6 page 2-3. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=2&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=2              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :