ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [344]   Tena  kho  pana  samayena  mānattārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  mānattārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ    kira    bhikkhave   mānattārahā   bhikkhū   sādiyanti   pakatattānaṃ
bhikkhūnaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti  .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
@Footnote: 1 Ma. taṃ vīso. Yu. vīso. 2 Ma. Yu. tanti natthi. 3 Yu. mūlāya ...
@niṭṭhitanti natthi.
Mānattārahā    bhikkhū    sādiyissanti    pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na   bhikkhave   mānattārahena   bhikkhunā   sāditabbaṃ   pakatattānaṃ  bhikkhūnaṃ
abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  yo  sādiyeyya
āpatti   dukkaṭassa   .   anujānāmi   bhikkhave   mānattārahānaṃ  bhikkhūnaṃ
mithu   yathāvuḍḍhaṃ   abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne  piṭṭhiparikammaṃ .
Anujānāmi    bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    pañca    yathāvuḍḍhaṃ
uposathaṃ   pavāraṇaṃ   vassikasāṭikaṃ   oṇojanaṃ   bhattañca   1-  .  tenahi
bhikkhave    mānattārahānaṃ    bhikkhūnaṃ    vattaṃ    paññāpessāmi    yathā
mānattārahehi bhikkhūhi vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 142-143. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=344&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=344&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=344&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=344&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=344              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :