[404] So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ ārocesi
ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ tassa
me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi sohaṃ parivasanto
antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ
sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā
Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassi sohaṃ parivutthaparivāso mānattāraho antarā
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassi sohaṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāciṃ tassa me saṅgho tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ adāsi sohaṃ mānattaṃ caranto antarā ekaṃ
āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃnu
kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ
ārocesuṃ . tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya
paṭikassitvā chārattaṃ mānattaṃ detu.
[405] Evañca pana bhikkhave mūlāya paṭikassitabbo . tena
bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ
sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ
Yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi .
Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ
saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi.
{405.1} Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ . tassa me
saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . sohaṃ
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.
[406] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{406.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
Āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho
udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . so parivasanto
antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ
so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassi.
{406.2} So parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so
saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso
saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho
udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi .
So mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ
Yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikasseyya. Esā ñatti.
{406.3} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so
saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa
bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi.
{406.4} So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭīkassanaṃ
yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
{406.5} So parivutthaparivāso mānattāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi.
{406.6} So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ
āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto
Antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ
so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassanaṃ yācati . saṅgho udāyiṃ bhikkhuṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassati . yassāyasmato khamati udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya.
{406.7} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ
vadāmi .pe. paṭikassito saṅghena udāyi bhikkhu antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[407] Evañca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ. Tena
bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. sohaṃ
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ
tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . Sohaṃ
mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ
yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ bhante saṅghaṃ
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ yācāmīti . dutiyampi yācitabbaṃ
tatiyampi yācitabbaṃ.
[408] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{408.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. so
parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci .
Saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
adāsi . so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya
paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi .
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ yācati.
{408.2} Yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno
antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ dadeyya . esā
Ñatti.
{408.3} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe.
So parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ
yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ adāsi . so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya
paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi .
So saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa
bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati
udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattassa dānaṃ so
tuṇhassa yassa nakkhamati so bhāseyya.
{408.4} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi
etamatthaṃ vadāmi .pe. dinnaṃ saṅghena udāyissa bhikkhuno antarā
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[409] So ciṇṇamānatto abbhānāraho antarā ekaṃ
āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ
ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. sohaṃ ciṇṇamānatto
abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te
bhikkhū bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho
udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu.
[410] Evañca bhikkhave mūlāya paṭikassitabbo .pe.
[411] Evañca pana bhikkhave chārattaṃ mānattaṃ dātabbaṃ .pe.
Deti .pe. dinnaṃ saṅghena udāyissa bhikkhuno antarā ekissā
āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ
mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[412] So ciṇṇamānatto bhikkhūnaṃ ārocesi ahaṃ āvuso
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe.
Sohaṃ ciṇṇamānatto kathaṃ nu kho mayā paṭipajjitabbanti .
Te bhikkhū 1- bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho
udāyiṃ bhikkhuṃ abbhetu.
The Pali Tipitaka in Roman Character Volume 6 page 188-196.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=404&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=404&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=404&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=404&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=404
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com