ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [413]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave
Udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
pañcāhaparivāsaṃ  yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {413.1}   Sohaṃ   parivutthaparivāso  mānattāraho  antarā  ekaṃ
āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ  saṅghaṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
mūlāya  paṭikassanaṃ  yāciṃ  .  taṃ  maṃ  saṅgho  antarā  ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {413.2}      Sohaṃ     parivutthaparivāso     saṅghaṃ     tissannaṃ
āpattīnaṃ    chārattaṃ    mānattaṃ    yāciṃ    .    tassa   me   saṅgho
tissannaṃ      āpattīnaṃ    chārattaṃ    mānattaṃ    adāsi    .    sohaṃ
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
Sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya   paṭikassi   .   sohaṃ   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   chārattaṃ  mānattaṃ  yāciṃ  .  tassa  me  saṅgho  antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
chārattaṃ mānattaṃ adāsi.
     {413.3} Sohaṃ ciṇṇamānatto abbhānāraho antarā ekaṃ
     āpattiṃ     āpajjiṃ     sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ
sohaṃ     saṅghaṃ     antarā    ekissā    āpattiyā    sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   .   taṃ  maṃ
saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassi   .   sohaṃ  saṅghaṃ  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ   yāciṃ   .   tassa  me  saṅgho  antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    chārattaṃ    mānattaṃ
adāsi   .   sohaṃ   bhante  ciṇṇamānatto  saṅghaṃ  abbhānaṃ  yācāmīti .
Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 196-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=413&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=413&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=413&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=413&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=413              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :