ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [120]  Tena  kho  pana samayena bodhissa rājakumārassa kokanudo 2-
nāma    pāsādo   acirakārito   hoti   anajjhāvuttho   samaṇena   vā
brāhmaṇena    vā    kenaci   vā   manussabhūtena   .   athakho   bodhi
rājakumāro    sañjikāputtaṃ    māṇavaṃ   āmantesi   ehi   tvaṃ   samma
sañjikāputta     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    mama
vacanena    bhagavato    pāde   sirasā   vanda   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ    puccha    bodhi   bhante   rājakumāro
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchatīti   3-  evañca  vadehi  4-  adhivāsetu  kira
@Footnote: 1 Ma. susumāragire. 2 Yu. kokanado. 3 Yu. itisaddo na paññāyati.
@4 Yu. evaṃ ca vadeti.
Bhante    bhagavā    bodhissa   rājakumārassa   svātanāya   bhattaṃ   saddhiṃ
bhikkhusaṅghenāti   .   evaṃ   bhoti  kho  sañjikāputto  māṇavo  bodhissa
rājakumārassa   paṭissutvā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  sañjikāputto  māṇavo
bhagavantaṃ  etadavoca  bodhi  [2]-  rājakumāro  bhoto  gotamassa  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchati   evañca   vadeti   adhivāsetu   kira   bhavaṃ   gotamo   bodhissa
rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
     {120.1}  Adhivāsesi  bhagavā  tuṇhībhāvena . Athakho sañjikāputto
māṇavo    bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā   yena   bodhi
rājakumāro     tenupasaṅkami     upasaṅkamitvā     bodhiṃ     rājakumāraṃ
etadavoca   avocumha   kho   mayaṃ   bhoto  vacanena  taṃ  bhavantaṃ  gotamaṃ
bodhi   [2]-   rājakumāro   bhoto   gotamassa  pāde  sirasā  vandati
appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati  evañca
vadeti    adhivāsetu    kira    bhavaṃ   gotamo   bodhissa   rājakumārassa
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   adhivutthañca   pana   samaṇena
gotamenāti.



             The Pali Tipitaka in Roman Character Volume 7 page 46-47. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=120&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=120&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=120&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=120&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=120              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :