ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [120]  Tena  kho  pana samayena bodhissa rājakumārassa kokanudo 2-
nāma    pāsādo   acirakārito   hoti   anajjhāvuttho   samaṇena   vā
brāhmaṇena    vā    kenaci   vā   manussabhūtena   .   athakho   bodhi
rājakumāro    sañjikāputtaṃ    māṇavaṃ   āmantesi   ehi   tvaṃ   samma
sañjikāputta     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    mama
vacanena    bhagavato    pāde   sirasā   vanda   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ    phāsuvihāraṃ    puccha    bodhi   bhante   rājakumāro
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ   phāsuvihāraṃ   pucchatīti   3-  evañca  vadehi  4-  adhivāsetu  kira
@Footnote: 1 Ma. susumāragire. 2 Yu. kokanado. 3 Yu. itisaddo na paññāyati.
@4 Yu. evaṃ ca vadeti.

--------------------------------------------------------------------------------------------- page47.

Bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca bodhi [2]- rājakumāro bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. {120.1} Adhivāsesi bhagavā tuṇhībhāvena . Athakho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ bodhi [2]- rājakumāro bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti adhivutthañca pana samaṇena gotamenāti.


             The Pali Tipitaka in Roman Character Volume 7 page 46-47. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=120&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=120&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=120&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=120&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=120              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :