ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [149]  Tena  kho  pana  samayena  bhikkhūnaṃ  kesā  dīghā  honti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   ussahanti   pana   bhikkhave  bhikkhū
aññamaññaṃ   kese   oropetunti   .   ussahanti   bhagavāti  .  athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
.pe.   bhikkhū   āmantesi  anujānāmi  bhikkhave  khuraṃ  khurasilaṃ  khurasipāṭikaṃ
namatakaṃ sabbaṃ khurabhaṇḍanti.
     [150]  Tena  kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti.
Massuṃ  vaḍḍhāpenti  golomikaṃ  kārāpenti  .  caturassakaṃ  kārāpenti .
Parimukhaṃ  kārāpenti  .  aḍḍharukaṃ  1-  kārāpenti  .  dāṭhikaṃ ṭhapenti.
Sambādhe  lomaṃ  saṃharāpenti  .  manussā  ujjhāyanti  khīyanti  vipācenti
.pe.  seyyathāpi  gihī  kāmabhoginoti  .pe. Bhagavato etamatthaṃ ārocesuṃ
.pe.  na  bhikkhave  massu  2-  kappāpetabbaṃ  na  massu 2- vaḍḍhāpetabbaṃ
na   golomikaṃ   kārāpetabbaṃ   na   caturassakaṃ  kārāpetabbaṃ  na  parimukhaṃ
kārāpetabbaṃ   na   aḍḍharukaṃ  1-  kārāpetabbaṃ  na  dāṭhikā  ṭhapetabbā
na sambādhe lomaṃ saṃharāpetabbaṃ yo saṃharāpeyya āpatti dukkaṭassāti.
     [151]   Tena  kho  pana  samayena  aññatarassa  bhikkhuno  sambādhe
vaṇo   hoti   .   bhesajjaṃ   na   santiṭṭhati  .pe.  bhagavato  etamatthaṃ
@Footnote: 1 Ma. Yu. aḍḍhadukaṃ. 2 massuṃ.

--------------------------------------------------------------------------------------------- page61.

Ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ saṃharāpetunti. [152] Tena kho pana samayena chabbaggiyā bhikkhū kattarikāya kese chedāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kattarikāya kesā chedāpetabbā yo chedāpeyya āpatti dukkaṭassāti. [153] Tena kho pana samayena aññatarassa bhikkhuno sīse vaṇo hoti . na sakkoti khurena kese oropetuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti. [154] Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi pisācillikāti .pe. bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. [155] Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ gāhāpenti . nāsikā dukkhā honti .pe. anujānāmi bhikkhave saṇḍāsanti. [156] Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ

--------------------------------------------------------------------------------------------- page62.

Gāhāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave palitaṃ gāhāpetabbaṃ yo gāhāpeyya āpatti dukkaṭassāti. [157] Tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā honti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave kaṇṇamalaharaṇinti. [158] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave kaṇṇamalaharaṇiyo 1- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.


             The Pali Tipitaka in Roman Character Volume 7 page 60-62. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=149&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=149&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=149&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=149&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=149              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :