ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [23]   Tena   kho   pana   samayena  rañño  māgadhassa  seniyassa
bimbisārassa   ārāme  ambā  phalino  2-  honti  .  raññā  ca  3-
māgadhena   seniyena   bimbisārena   anuññātaṃ   hoti   yathāsukhaṃ  ayyā
ambaṃ    paribhuñjantūti    .    chabbaggiyā    bhikkhū    taruṇaññeva   ambaṃ
pātāpetvā  paribhuñjiṃsu  .  rañño  ca  māgadhassa  seniyassa  bimbisārassa
ambena   attho  hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro
manusse    āṇāpesi    gacchatha    bhaṇe    ārāmaṃ    gantvā   ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti   .   evaṃ   devāti   kho  te  manussā  rañño  māgadhassa
seniyassa   bimbisārassa   paṭissutvā  ārāmaṃ  gantvā  ārāmapālaṃ  1-
etadavocuṃ  devassa  bhaṇe  ambena  attho  ambaṃ  dethāti  .  natthayyā
ambaṃ   taruṇaññeva   ambaṃ   pātāpetvā   bhikkhū  paribhuñjiṃsūti  .  athakho
te   manussā   rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesuṃ   .   suparibhuttaṃ  bhaṇe  ayyehi  ambaṃ  apica  bhagavatā  mattā
vaṇṇitāti   .   manussā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā  sakyaputtiyā  na  mattaṃ  jānitvā  rañño  ambaṃ  paribhuñjissantīti.
Assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe.  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
     [24]  Tena  kho  pana  samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe   ambapesikā   2-   pakkhittā   honti  .  bhikkhū  kukkuccāyantā
na   paṭiggaṇhanti   .pe.   paṭiggaṇhatha   bhikkhave   paribhuñjatha  anujānāmi
bhikkhave ambapesikanti.
     [25]   Tena   kho   pana  samayena  aññatarassa  pūgassa  saṅghabhattaṃ
hoti  .  tena  pariyāpuṇiṃsu  ambapesikaṃ  3-  kātuṃ. Bhattagge sakaleheva
ambehi   caranti  4-  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha     bhikkhave    paribhuñjatha    anujānāmi    bhikkhave    pañcahi
samaṇakappehi    phalaṃ    paribhuñjituṃ    aggiparicitaṃ    satthaparicitaṃ   nakhaparicitaṃ
abījaṃ    nibbaṭṭabījaññeva   1-   pañcamaṃ   anujānāmi   bhikkhave   imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.



             The Pali Tipitaka in Roman Character Volume 7 page 9-11. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=23&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=23&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=23&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=23&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=23              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :