ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [272]   Tena   kho   pana  samayena  aññatarassa  ājīvakasāvakassa
mahāmattassa   saṅghabhattaṃ   hoti   .   āyasmā   upanando   sakyaputto
pacchā   āgantvā  vippakatabhojane  1-  anantarikaṃ  bhikkhuṃ  vuṭṭhāpesi .
Bhattaggaṃ   kolāhalaṃ   ahosi   .   athakho   so   mahāmatto  ujjhāyati
khīyati    vipāceti    kathaṃ    hi   nāma   samaṇā   sakyaputtiyā   pacchā
āgantvā    vippakatabhojane    anantarikaṃ   bhikkhuṃ   2-   vuṭṭhāpessanti
bhattaggaṃ   kolāhalaṃ   ahosi   nanu   nāma  labbhā  aññatrāpi  nisinnena
@Footnote: 1 Ma. vippakatabhojanaṃ. 2 Yu. vippatabhojane bhikkhū.

--------------------------------------------------------------------------------------------- page123.

Yāvadatthaṃ bhuñjitunti . assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojane 1- anantarikaṃ bhikkhuṃ vuṭṭhāpessati bhattaggaṃ kolāhalaṃ ahosīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ upananda pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi bhattaggaṃ kolāhalaṃ ahosīti. Saccaṃ bhagavāti. {272.1} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessasi bhattaggaṃ kolāhalaṃ ahosi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave vippakatabhojane 1- anantariko 2- bhikkhu vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassa sace vuṭṭhāpeti pavārito ca hoti gaccha udakaṃ āharāti vattabbo evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa bhikkhuno 3- āsanaṃ dātabbaṃ na tvevāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabbanti vadāmi yo paṭibāheyya āpatti dukkaṭassāti. @Footnote: 1 Ma. vippakatabhojano. 2 Ma. Yu. ayaṃ pāṭho na dissati. 3 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page124.

[273] Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti . gilānā evaṃ vadenti na mayaṃ āvuso sakkoma vuṭṭhātuṃ gilānamhāti . mayaṃ āyasmante vuṭṭhāpessāmāti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti . gilānā mucchitā papatanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gilāno vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti. [274] Tena kho pana samayena chabbaggiyā bhikkhū gilānā mayamhā avuṭṭhāpanīyāti varaseyyāyo palibuddhanti 1- .pe. bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānassa paṭirūpaṃ seyyaṃ dātunti. [275] Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti dukkaṭassāti. [276] Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti . Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte disvāna evamāhaṃsu ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti handa ne vuṭṭhāpessāmāti 2- @Footnote: 1 Ma. paribuddhenti. 2 Yu. vuṭṭhāpemāti.

--------------------------------------------------------------------------------------------- page125.

Ekacce evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate vuṭṭhāpessāmāti . athakho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . nanu āvuso paṭikacceva 1- ācikkhitabbaṃ mayañca aññaṃ paṭisaṅkhareyyāmāti. Nanu āvuso saṅghiko vihāroti . āmāvuso saṅghiko vihāroti . Uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . mahallako āvuso vihāro tumhepi vasatha mayaṃpi vasissāmāti . uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti . Te tehi 2- nikkaḍḍhiyamānā rodanti. {276.1} Bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti . Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhantīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave @Footnote: 1 Yu. paṭigacceva. 2 Ma. Yu. tehisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page126.

Kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbā 1- yo nikkaḍḍheyya yathādhammo kāretabbo anujānāmi bhikkhave senāsanaṃ gāhetunti.


             The Pali Tipitaka in Roman Character Volume 7 page 122-126. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=272&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=272&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=272&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=272&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=272              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7404              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7404              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :