ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [358]   Athakho   bhagavā   kosambiyaṃ  yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane kalandakanivāpe.
     [359]   Athakho   sambahulā   bhikkhū   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  devadattassa  bhante
ajātasattu    kumāro    pañcahi    rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ
gacchati    pañca   ca   thālipākasatāni   bhattābhihāro   abhihariyyatīti  .
Mā    bhikkhave   devadattassa   lābhasakkārasilokaṃ   pihayittha   yāvakīvañca
@Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page171.

Bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ evaṃ hi so bhikkhave kukkuro bhiyyoso mattāya caṇḍataro assa evameva kho bhikkhave yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {359.1} Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko

--------------------------------------------------------------------------------------------- page172.

Udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādīti. [360] Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 170-172. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=358&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=358&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=358&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=358&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=358              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :