ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page177.

[366] Athakho devadatto yena ajātasattu kumāro tenupasaṅkami upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca pubbe kho kumāra manussā dīghāyukā etarahi appāyukā ṭhānaṃ kho panetaṃ vijjati yaṃ tvaṃ kumāro va samāno kālaṃ kareyyāsi tenahi tvaṃ kumāra pitaraṃ hantvā rājā hohi ahaṃ bhagavantaṃ hantvā buddho bhavissāmīti . athakho ajātasattu kumāro ayyo kho devadatto mahiddhiko mahānubhāvo jāneyyāpi 1- ayyo devadattoti ūruyā potthanikaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto sahasā antepuraṃ pāvisi. {366.1} Addasaṃsu kho antepurapālakā 2- mahāmattā ajātasattuṃ kumāraṃ divā divassa bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ sahasā antepuraṃ pavisantaṃ disvāna aggahesuṃ . te vicinantā ūruyā potthanikaṃ baddhaṃ disvā ajātasattuṃ kumāraṃ etadavocuṃ kiṃ tvaṃ kumāra kattukāmosīti . pitaraṃ 3- hantukāmomhīti. Kenāsi ussāhitoti. Ayyena devadattenāti. {366.2} Ekacce mahāmattā evaṃ matiṃ akaṃsu kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti . ekacce mahāmattā evaṃ matiṃ akaṃsu na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti kumāro ca hantabbo devadatto cāti . ekacce mahāmattā evaṃ matiṃ akaṃsu na kumāro hantabbo na devadatto na @Footnote: 1 Ma. jāneyyāsi. 2 Ma. Yu. addasāsuṃ kho antepure upacārakā. 3 Ma. Yu. hi.

--------------------------------------------------------------------------------------------- page178.

Bhikkhū hantabbā rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti. [367] Athakho te mahāmattā ajātasattuṃ kumāraṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkamiṃsu upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . Kathaṃ bhaṇe mahāmattehi mati katāti . ekacce deva mahāmattā evaṃ matiṃ akaṃsu kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti ekacce mahāmattā evaṃ matiṃ akaṃsu na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti kumāro ca hantabbo devadatto cāti ekacce mahāmattā evaṃ matiṃ akaṃsu na kumāro hantabbo na devadatto na bhikkhū hantabbā rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti. {367.1} Kiṃ bhaṇe karissati buddho vā dhammo vā saṅgho vā nanu bhagavatā paṭikacceva devadatto rājagahe pakāsāpito pubbe devadattassa aññā pakati ahosi idāni aññā pakati yaṃ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabboti . Tattha ye te mahāmattā evaṃ matiṃ akaṃsu kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti te aṭṭhāne 1- akāsi. @Footnote: 1 Yu. abhabbe.

--------------------------------------------------------------------------------------------- page179.

Ye te mahāmattā evaṃ matiṃ akaṃsu na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti kumāro ca hantabbo devadatto cāti te nīce ṭhāne ṭhapesi . ye te mahāmattā evaṃ matiṃ akaṃsu na kumāro hantabbo na devadatto na bhikkhū hantabbā rañño ārocetabbaṃ yathā rājā vakkhati tathā karissāmāti te ucce ṭhāne ṭhapesi . athakho rājā māgadho seniyo bimbisāro ajātasattuṃ kumāraṃ etadavoca kissa maṃ tvaṃ kumāra hantukāmosīti . rajjenamhi deva atthikoti . sace kho tvaṃ kumāra rajjena atthiko etaṃ te rajjanti ajātasattussa kumārassa rajjaṃ niyyādesi. [368] Athakho devadatto yena ajātasattu kumāro tenupasaṅkami upasaṅkamitvā ajātasattuṃ kumāraṃ etadavoca purise mahārāja āṇāpehi ye samaṇaṃ gotamaṃ jīvitā voropessantīti . Athakho ajātasattu kumāro manusse āṇāpesi yathā bhaṇe ayyo devadatto āha tathā karothāti 1- . athakho devadatto ekaṃ purisaṃ āṇāpesi gacchāvuso amukasmiṃ okāse samaṇo gotamo viharati taṃ jīvitā voropetvā iminā maggena āgacchāti tasmiṃ magge dve purise ṭhapesi yo iminā maggena eko puriso āgacchati taṃ jīvitā voropetvā iminā maggena āgacchathāti tasmiṃ magge cattāro purise ṭhapesi ye iminā @Footnote: 1 Ma. kareyyāthāti.

--------------------------------------------------------------------------------------------- page180.

Maggena dve purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathāti tasmiṃ magge aṭṭha purise ṭhapesi ye iminā maggena cattāro purisā āgacchanti te jīvitā voropetvā iminā maggena āgacchathāti tasmiṃ magge soḷasa purise ṭhapesi ye iminā maggena aṭṭha purisā āgacchanti te jīvitā voropetvā āgacchathāti. [369] Athakho so eko puriso asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato avidūre bhīto ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi . addasā kho bhagavā taṃ purisaṃ bhītaṃ ubbiggaṃ ussaṅkiṃ utrastaṃ patthaddhena kāyena ṭhitaṃ disvāna taṃ purisaṃ etadavoca ehāvuso mā bhāyīti . athakho so puriso asicammaṃ ekamantaṃ karitvā dhanukalāpaṃ nikkhipitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yvāhaṃ duṭṭhacitto vadhakacitto idhupasaṅkanto tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. {369.1} Iṅgha 1- tvaṃ āvuso accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto idhupasaṅkanto yato ca kho tvaṃ @Footnote: 1 Ma. Yu. taggha.

--------------------------------------------------------------------------------------------- page181.

Āvuso accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā āvuso ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. {369.2} Athakho bhagavā tassa purisassa anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā taṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tassa purisassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {369.3} Athakho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ

--------------------------------------------------------------------------------------------- page182.

Saraṇaṃ gatanti . athakho bhagavā taṃ purisaṃ etadavoca mā kho tvaṃ āvuso iminā maggena gaccha iminā maggena gacchāhīti aññena maggena uyyojesi. [370] Athakho te dve purisā kiṃ nu kho so eko puriso cirena āgacchatīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi .pe. aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti . athakho bhagavā te purise etadavoca mā kho tumhe āvuso iminā maggena gacchatha iminā maggena gacchathāti aññena maggena uyyojesi. [371] Athakho te cattāro purisā .pe. athakho te aṭṭha purisā .pe. athakho te soḷasa purisā kiṃ nu kho te aṭṭha purisā cirena āgacchantīti paṭipathaṃ gacchantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ .pe. Aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante

--------------------------------------------------------------------------------------------- page183.

Abhikkantaṃ bhante .pe. upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti 1- . athakho so eko puriso yena devadatto tenupasaṅkami upasaṅkamitvā devadattaṃ etadavoca nāhaṃ bhante sakkomi taṃ bhagavantaṃ jīvitā voropetuṃ mahiddhiko so bhagavā mahānubhāvoti . alaṃ āvuso mā tvaṃ samaṇaṃ gotamaṃ jīvitā voropesi ahameva samaṇaṃ gotamaṃ jīvitā voropessāmīti. [372] Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa chāyāyaṃ 2- caṅkamati . athakho devadatto gijjhakūṭaṃ pabbataṃ abhirūyhitvā 3- mahatiṃ silaṃ pavijjhi imāya samaṇaṃ gotamaṃ jīvitā voropessāmīti . dve pabbatakūṭā samāgantvā taṃ silaṃ sampaṭicchiṃsu. Tato papaṭikā uppatitvā bhagavato pāde ruhiraṃ uppādesi . Athakho bhagavā uddhaṃ ulloketvā devadattaṃ etadavoca bahuṃ tayā moghapurisa apuññaṃ pasutaṃ yaṃ tvaṃ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṃ uppādesīti. {372.1} Athakho bhagavā bhikkhū āmantesi idaṃ bhikkhave devadattena paṭhamaṃ anantarikakammaṃ upacitaṃ yaṃ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṃ uppāditanti . assosuṃ kho bhikkhū devadattena kira bhagavato vadho payuttoti . te ca 4- bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā @Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ. @3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.

--------------------------------------------------------------------------------------------- page184.

Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. {372.2} Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti . assosuṃ kho bhante bhikkhū devadattena kira bhagavato vadho payuttoti te ca bhante bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddoti . tenahānanda mama vacanena te bhikkhū āmantehi satthā āyasmante āmantetīti. {372.3} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca aṭṭhānametaṃ bhikkhave anavakāso yo parupakkamena tathāgataṃ jīvitā voropeyya na parupakkamena bhikkhave tathāgatā parinibbāyanti 1-. {372.4} Pañcime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ katame pañca idha bhikkhave ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti @Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.

--------------------------------------------------------------------------------------------- page185.

Parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayantena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho bhikkhave satthāraṃ sāvakā sīlato rakkhanti . evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. [373] Puna caparaṃ bhikkhave idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti .pe. evarūpaṃ kho bhikkhave satthāraṃ sāvakā ājīvato rakkhanti . evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. [374] Puna caparaṃ bhikkhave idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti .pe. evarūpaṃ kho bhikkhave satthāraṃ sāvakā dhammadesanato rakkhanti . evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati. [375] Puna caparaṃ bhikkhave idhekacco satthā aparisuddha- veyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti

--------------------------------------------------------------------------------------------- page186.

.pe. Evarūpaṃ kho bhikkhave satthāraṃ sāvakā veyyākaraṇato rakkhanti . evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. [376] Puna caparaṃ bhikkhave idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayantena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho bhikkhave satthāraṃ sāvakā ñāṇadassanato rakkhanti . evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati. {376.1} Ime kho bhikkhave pañca satthāro santo saṃvijjamānā lokasmiṃ . ahaṃ kho pana bhikkhave parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . na ca maṃ sāvakā sīlato rakkhanti . na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi . ahaṃ kho pana bhikkhave parisuddhājīvo samāno

--------------------------------------------------------------------------------------------- page187.

.pe. Parisuddhadhammadesano samāno .pe. parisuddhaveyyākaraṇo .pe. parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . na ca maṃ sāvakā ñāṇadassanato rakkhanti . na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmi . aṭṭhānametaṃ bhikkhave anavakāso yo parupakkamena tathāgataṃ jīvitā voropeyya na parupakkamena bhikkhave tathāgatā parinibbāyanti . gacchatha tumhe bhikkhave yathāvihāraṃ arakkhiyā bhikkhave tathāgatāti.


             The Pali Tipitaka in Roman Character Volume 7 page 177-187. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=366&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=366&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=366&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=366&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=366              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :