ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [438]   Tena  kho  pana  samayena  saddhivihārikā  upajjhāyesu  na
sammā   vattanti  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   saddhivihārikā   upajjhāyesu
na   sammā   vattissantīti   .   athakho   te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   saddhivihārikā  upajjhāyesu
na   sammā   vattantīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ    hi   nāma   bhikkhave   saddhivihārikā   upajjhāyesu   na   sammā
vattissanti    netaṃ    bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saddhivihārikānaṃ      upajjhāyesu     vattaṃ     paññāpessāmi     yathā
saddhivihārikehi upajjhāyesu sammā vattitabbaṃ.
     [439]  Saddhivihārikena  bhikkhave  upajjhāyamhi  sammā  vattitabbaṃ.
Tatrāyaṃ   sammāvattanā   kālasseva   uṭṭhāya   upāhanā   omuñcitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dantakaṭṭhaṃ   dātabbaṃ   mukhodakaṃ  dātabbaṃ
āsanaṃ   paññāpetabbaṃ   sace   yāgu   hoti   bhājanaṃ   dhovitvā  yāgu
upanāmetabbā   yāguṃ   pītassa   udakaṃ   datvā   bhājanaṃ   paṭiggahetvā
nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    dhovitvā    paṭisāmetabbaṃ
upajjhāyamhi   vuṭṭhite   āsanaṃ  uddharitabbaṃ  sace  so  deso  uklāpo

--------------------------------------------------------------------------------------------- page246.

Hoti so deso sammajjitabbo {439.1} sace upajjhāyo gāmaṃ pavisitukāmo hoti nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ kāyabandhanaṃ dātabbaṃ saguṇaṃ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidūre gantabbaṃ nāccāsanne gantabbaṃ pattapariyāpannaṃ paṭiggahetabbaṃ na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo {439.2} nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ paṭinivāsanaṃ dātabbaṃ nivāsanaṃ paṭiggahetabbaṃ sace cīvaraṃ sinnaṃ hoti muhuttaṃ uṇhe otāpetabbaṃ na ca uṇhe cīvaraṃ nidahitabbaṃ cīvaraṃ saṃharitabbaṃ 1- cīvaraṃ saṃharantena 2- caturaṅgulaṃ kaṇṇaṃ ussādetvā 3- cīvaraṃ saṃharitabbaṃ mā majjhe bhaṅgo ahosīti obhoge kāyabandhanaṃ kātabbaṃ sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṃ datvā @Footnote: 1 Ma. Rā. saṅgharitabbaṃ. 2 Ma. Rā. saṅgharantena. 3 Ma. Yu. ussāretvā.

--------------------------------------------------------------------------------------------- page247.

Piṇḍapāto upanāmetabbo upajjhāyo pānīyena pucchitabbo bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo na ca uṇhe patto nidahitabbo pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmetabbaṃ sace so deso uklāpo hoti so deso sammajjitabbo {439.3} sace upajjhāyo nahāyitukāmo hoti nahānaṃ paṭiyādetabbaṃ sace sītena attho hoti sītaṃ paṭiyādetabbaṃ sace uṇhena attho hoti uṇhaṃ paṭiyādetabbaṃ sace upajjhāyo jantāgharaṃ pavisitukāmo hoti cuṇṇaṃ sannetabbaṃ mattikā temetabbā jantāgharapīṭhaṃ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ cuṇṇaṃ dātabbaṃ mattikā dātabbā sace ussahati jantāgharaṃ pavisitabbaṃ jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca

--------------------------------------------------------------------------------------------- page248.

Paṭicchādetvā jantāgharaṃ pavisitabbaṃ na there bhikkhū anūpakhajja nisīditabbaṃ na navā bhikkhū āsanena paṭibāhitabbā jantāghare upajjhāyassa parikammaṃ kātabbaṃ jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ {439.4} udakepi upajjhāyassa parikammaṃ kātabbaṃ nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ nivāsanaṃ dātabbaṃ saṅghāṭi dātabbā jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ upajjhāyo pānīyena pucchitabbo sace uddisāpetukāmo hoti uddisāpetabbo sace paripucchitukāmo hoti paripucchitabbo {439.5} yasmiṃ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo

--------------------------------------------------------------------------------------------- page249.

Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā {439.6} sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ bhummattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo piṭhaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako

--------------------------------------------------------------------------------------------- page250.

Otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ {439.7} sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā {439.8} sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti

--------------------------------------------------------------------------------------------- page251.

Paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyaṃ udakaṃ āsiñcitabbaṃ {439.9} sace upajjhāyassa anabhirati uppannā hoti saddhivihārikena vūpakāsetabbo vūpakāsāpetabbo 1- dhammakathā vāssa kātabbā sace upajjhāyassa kukkuccaṃ uppannaṃ hoti saddhivihārikena vinodetabbaṃ vinodāpetabbaṃ dhammakathā vāssa kātabbā sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti saddhivihārikena vivecetabbaṃ vivecāpetabbaṃ dhammakathā vāssa kātabbā sace upajjhāyo garudhammaṃ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyāti sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyāti sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyāti sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyaṃ abbheyyāti sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho saṅgho upajjhāyassa kammaṃ na kareyya lahukāya vā pariṇāmeyyāti @Footnote: 1 Yu. Rā. vūpakāsetabbā vūpakāsāpetabbā.

--------------------------------------------------------------------------------------------- page252.

Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā saddhivihārikena ussukkaṃ kātabbaṃ kinti nu kho upajjhāyo sammā vatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti {439.10} sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti saddhivihārikena dhovitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ dhoviyethāti sace upajjhāyassa cīvaraṃ kātabbaṃ hoti saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ kariyethāti sace upajjhāyassa rajanaṃ pacitabbaṃ 1- hoti saddhivihārikena pacitabbaṃ 1- ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa rajanaṃ paciyethāti sace upajjhāyassa cīvaraṃ rajetabbaṃ 2- hoti saddhivihārikena rajetabbaṃ 2- ussukkaṃ vā kātabbaṃ kinti nu kho upajjhāyassa cīvaraṃ rajiyethāti cīvaraṃ rajentena 3- sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ 2- na ca acchinne theve pakkamitabbaṃ {439.11} na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo na ekaccassa patto paṭiggahetabbo na ekaccassa cīvaraṃ dātabbaṃ na ekaccassa cīvaraṃ paṭiggahetabbaṃ na ekaccassa parikkhāro dātabbo na ekaccassa parikkhāro paṭiggahetabbo na ekaccassa kesā chedetabbā 4- na ekaccena @Footnote: 1 Ma. rajanā pacitabbā. 2 Ma. rajitabbaṃ. 3 Ma. rajantena. 4 Yu. chedātabbā.

--------------------------------------------------------------------------------------------- page253.

Kesā chedāpetabbā na ekaccassa parikammaṃ kātabbaṃ na ekaccena parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco kātabbo na ekaccena veyyāvacco kārāpetabbo na ekaccassa pacchāsamaṇena hotabbaṃ na ekacco pacchāsamaṇo ādātabbo na ekaccassa piṇḍapāto nīharitabbo na ekaccena piṇḍapāto nīharāpetabbo {439.12} na upajjhāyaṃ anāpucchā gāmo pavisitabbo na susānaṃ gantabbaṃ na disā pakkamitabbā sace upajjhāyo gilāno hoti yāvajīvaṃ upaṭṭhātabbo vuṭṭhānassa āgametabbaṃ {439.13} idaṃ kho bhikkhave saddhivihārikānaṃ upajjhāyesu vattaṃ yathā saddhivihārikehi upajjhāyesu sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 245-253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=438&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=438&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=438&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=438&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=438              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :