![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
![]() |
![]() |
[440] Tena kho pana samayena upajjhāyā saddhivihārikesu na sammā vattanti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma upajjhāyā saddhivihārikesu na sammā vattissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave upajjhāyā saddhivihārikesu na sammā vattantīti . saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave upajjhāyānaṃ saddhivihārikesu vattaṃ paññāpessāmi yathā upajjhāyehi saddhivihārikesu sammā vattitabbaṃ.The Pali Tipitaka in Roman Character Volume 7 page 253. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=440&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=440&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=440&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=440&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=440 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com