[441] Upajjhayena bhikkhave saddhiviharikamhi samma vattitabbam.
Tatrayam sammavattana upajjhayena bhikkhave saddhivihariko
sangahetabbo anuggahetabbo uddesena paripucchaya ovadena
anusasaniya sace upajjhayassa patto hoti saddhiviharikassa patto
na hoti upajjhayena saddhiviharikassa patto databbo ussukkam va
katabbam kinti nu kho saddhiviharikassa patto uppajjiyethati sace
upajjhayassa civaram hoti saddhiviharikassa civaram na hoti upajjhayena
saddhiviharikassa civaram databbam ussukkam va katabbam kinti nu kho
saddhiviharikassa civaram uppajjiyethati sace upajjhayassa parikkharo
hoti saddhiviharikassa parikkharo na hoti upajjhayena saddhiviharikassa
parikkharo databbo ussukkam va katabbam kinti nu kho saddhiviharikassa
parikkharo uppajjiyethati
{441.1} sace saddhivihariko gilano hoti kalasseva utthaya
dantakattham databbam mukhodakam databbam asanam pannapetabbam sace
yagu hoti bhajanam dhovitva yagu upanametabba yagum pitassa udakam
datva bhajanam patiggahetva nicam katva sadhukam aparighamsantena dhovitva
patisametabbam saddhiviharikamhi vutthite asanam uddharitabbam sace so
deso uklapo hoti so deso sammajjitabbo
{441.2} sace saddhivihariko gamam pavisitukamo hoti nivasanam databbam
patinivasanam patiggahetabbam kayabandhanam databbam sagunam katva sanghatiyo
Databba dhovitva patto saudako databbo ettavata nivattissatiti
asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam
paccuggantva pattacivaram patiggahetabbam patinivasanam databbam nivasanam
patiggahetabbam sace civaram sinnam hoti muhuttam unhe otapetabbam na
ca unhe civaram nidahitabbam civaram samharitabbam civaram samharantena caturangulam
kannam ussadetva civaram samharitabbam ma majjhe bhango ahositi obhoge
kayabandhanam katabbam
{441.3} sace pindapato hoti saddhivihariko ca bhunjitukamo
hoti udakam datva pindapato upanametabbo saddhivihariko paniyena
pucchitabbo bhuttavissa udakam datva pattam patiggahetva nicam
katva sadhukam aparighamsantena dhovitva vodakam katva muhuttam unhe
otapetabbo na ca unhe patto nidahitabbo pattacivaram
nikkhipitabbam pattam nikkhipantena ekena hatthena pattam gahetva
ekena hatthena hetthamancam va hetthapitham va paramasitva
patto nikkhipitabbo na ca anantarahitaya bhumiya patto
nikkhipitabbo civaram nikkhipantena ekena hatthena civaram gahetva
ekena hatthena civaravamsam va civararajjum va pamajjitva parato
antam orato bhogam katva civaram nikkhipitabbam saddhiviharikamhi
vutthite asanam uddharitabbam padodakam padapitham padakathalikam
patisametabbam sace so deso uklapo hoti so deso
Sammajjitabbo
{441.4} sace saddhivihariko nahayitukamo hoti nahanam
patiyadetabbam sace sitena attho hoti sitam patiyadetabbam
sace unhena attho hoti unham patiyadetabbam sace
saddhivihariko jantagharam pavisitukamo hoti cunnam sannetabbam
mattika temetabba jantagharapitham adaya gantva jantagharapitham
datva civaram patiggahetva ekamantam nikkhipitabbam cunnam databbam
mattika databba sace ussahati jantagharam 1- pavisitabbam jantagharam
pavisantena mattikaya mukham makkhetva purato ca pacchato ca
paticchadetva jantagharam pavisitabbam na there bhikkhu anupakhajja
nisiditabbam na nava bhikkhu asanena patibahitabba jantaghare
saddhiviharikassa parikammam databbam jantagharam nikkhamantena
jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara
nikkhamitabbam udakepi saddhiviharikassa parikammam katabbam nahatena
pathamataram uttaritva attano gattam vodakam katva nivasetva
saddhiviharikassa gattato udakam pamajjitabbam nivasanam databbam
sanghati databba jantagharapitham adaya pathamataram agantva
asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam
saddhivihariko paniyena pucchitabbo
{441.5} yasmim vihare saddhivihariko viharati sace so viharo uklapo
hoti sace ussahati sodhetabbo viharam sodhentena pathamam pattacivaram
@Footnote: 1 Ma. Yu. jantaghara.
Niharitva ekamantam nikkhipitabbam .pe. sace acamanakumbhiya
udakam na hoti acamanakumbhiya udakam asincitabbam
{441.6} sace saddhiviharikassa anabhirati uppanna hoti
upajjhayena vupakasetabbo vupakasapetabbo dhammakatha vassa
katabba sace saddhiviharikassa kukkuccam uppannam hoti upajjhayena
vinodetabbam vinodapetabbam dhammakatha vassa katabba sace
saddhiviharikassa ditthigatam uppannam hoti upajjhayena vivecetabbam
vivecapetabbam dhammakatha vassa katabba
{441.7} sace saddhivihariko garudhammam ajjhapanno hoti
parivasaraho upajjhayena ussukkam katabbam kinti nu kho sangho
saddhiviharikassa parivasam dadeyyati sace saddhivihariko mulaya
patikassanaraho hoti upajjhayena ussukkam katabbam kinti nu
kho sangho saddhiviharikam mulaya patikasseyyati sace saddhivihariko
manattaraho hoti upajjhayena ussukkam katabbam kinti nu kho
sangho saddhiviharikassa manattam dadeyyati sace saddhivihariko
abbhanaraho hoti upajjhayena ussukkam katabbam kinti nu kho
sangho saddhiviharikam abbheyyati sace sangho saddhiviharikassa kammam
kattukamo hoti tajjaniyam va niyassam va pabbajaniyam va patisaraniyam
va ukkhepaniyam va upajjhayena ussukkam katabbam kinti nu kho sangho
saddhiviharikassa kammam na kareyya lahukaya va parinameyyati katam va
Panassa hoti sanghena kammam tajjaniyam va niyassam va pabbajaniyam
va patisaraniyam va ukkhepaniyam va upajjhayena ussukkam katabbam
kinti nu kho saddhivihariko samma vatteyya lomam pateyya nettharam
vatteyya sangho tam kammam patippassambheyyati
{441.8} sace saddhiviharikassa civaram dhovitabbam hoti upajjhayena
acikkhitabbam evam dhoveyyasiti ussukkam va katabbam kinti nu kho
saddhiviharikassa civaram dhoviyethati sace saddhiviharikassa civaram
katabbam hoti upajjhayena acikkhitabbam evam kareyyasiti
ussukkam va katabbam kinti nu kho saddhiviharikassa civaram
kariyethati sace saddhiviharikassa rajanam pacitabbam hoti upajjhayena
acikkhitabbam evam paceyyasiti ussukkam va katabbam kinti
nu kho saddhiviharikassa rajanam paciyethati sace saddhiviharikassa
civaram rajetabbam hoti upajjhayena acikkhitabbam evam rajeyyasiti
ussukkam va katabbam kinti nu kho saddhiviharikassa civaram
rajiyethati civaram rajentena sadhukam samparivattakam samparivattakam
rajetabbam na ca acchinne theve pakkamitabbam
{441.9} sace saddhivihariko gilano hoti yavajivam upatthatabbo
vutthanassa agametabbam
{441.10} idam kho bhikkhave upajjhayanam saddhiviharikesu vattam
yatha upajjhayehi saddhiviharikesu samma vattitabbanti.
Dutiyabhanavaram nitthitam.
The Pali Tipitaka in Roman Character Volume 7 page 253-259.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=441&items=1&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=441&items=1&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=441&items=1&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=441&items=1&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=441
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com