ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [523]   Athakho   mahāpajāpatī  gotamī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ    aṭṭhāsi   .
Ekamantaṃ    ṭhitā    kho   mahāpajāpatī   gotamī   bhagavantaṃ   etadavoca
sādhu   bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato
Dhammaṃ    sutvā   ekā   vūpakaṭṭhā   appamattā   ātāpinī   pahitattā
vihareyyanti  .  ye  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime dhammā
sarāgāya    1-    saṃvattanti   no   virāgāya   saññogāya   saṃvattanti
no   visaññogāya   ācayāya   saṃvattanti   no   apacayāya   mahicchatāya
saṃvattanti   no   appicchatāya   asantuṭṭhiyā   saṃvattanti  no  santuṭṭhiyā
saṅgaṇikāya    saṃvattanti    no    pavivekāya    kosajjāya    saṃvattanti
no   viriyārambhāya   dubbharatāya   saṃvattanti   no   subharatāya  ekaṃsena
gotami   dhāreyyāsi  neso  dhammo  neso  vinayo  netaṃ  satthusāsananti
ye   ca  kho  tvaṃ  gotami  dhamme  jāneyyāsi  ime  dhammā  virāgāya
saṃvattanti   no   sarāgāya  1-  visaññogāya  saṃvattanti  no  saññogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no   dubbharatāya   ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.



             The Pali Tipitaka in Roman Character Volume 7 page 330-331. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=523&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=523&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=523&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=523&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=523              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :