ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [573]  Tena  kho  pana  samayena upasampannāyo dissanti animittāpi
nimittamattāpi   alohitāpi   dhuvalohitāpi  dhuvacoḷāpi  paggharantīpi  sikhariṇīpi
itthīpaṇḍakāpi   2-   vepurisikāpi   sambhinnāpi   ubhatobyañjanakāpi   3-
.pe.    bhagavato    etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave
upasampādentiyā   catuvīsati   antarāyike   dhamme   pucchituṃ  .  evañca
@Footnote: 1 Yu. nipphaṭati. 2 Ma. Yu. itthipaṇḍikāpi. 3 Ma. Yu. ubhatobyañjanāpi.

--------------------------------------------------------------------------------------------- page354.

Pana bhikkhave pucchitabbā nasi animittā nasi nimittamattā nasi alohitā nasi dhuvalohitā nasi dhuvacoḷā nasi paggharantī nasi sikhariṇī nasi itthīpaṇḍakā nasi vepurisikā nasi sambhinnā nasi ubhatobyañjanakā santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussāsi itthīsi bhujissāsi anaṇāsi nasi rājabhaṭī anuññātāsi mātāpitūhi sāmikena paripuṇṇavīsati- vassāsi paripuṇṇante pattacīvaraṃ kinnāmāsi kānāmā te pavattinīti. [574] Tena kho pana samayena bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchanti . upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṅghe visuddhāya bhikkhusaṅghe upasampādetunti 1-. [575] Tena kho pana samayena bhikkhuniyo ananusiṭṭhāyo upasampadāpekkhāyo antarāyike dhamme pucchanti . Upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike dhamme pucchitunti . tattheva saṅghamajjhe anusāsanti . upasampadāpekkhāyo tatheva vitthāyanti maṅkū @Footnote: 1 Yu. upasampadanti.

--------------------------------------------------------------------------------------------- page355.

Honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ . evañca pana bhikkhave anusāsitabbā . paṭhamaṃ upajjhaṃ gāhāpetabbā upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ ayante patto ayaṃ saṅghāṭi ayaṃ uttarāsaṅgo ayaṃ antaravāsako idaṃ saṅkacchikaṃ ayaṃ udakasāṭikā gaccha amumhi okāse tiṭṭhāhīti . Bālā abyattā anusāsanti . duranusiṭṭhā 1- upasampadāpekkhāyo vitthāyanti maṅkū honti na sakkonti vissajjetuṃ . bhagavato etamatthaṃ ārocesuṃ. {575.1} Na bhikkhave bālāya abyattāya anusāsitabbā yā anusāseyya āpatti dukkaṭassa anujānāmi bhikkhave byattāya bhikkhuniyā paṭibalāya anusāsitunti . asammatā anusāsanti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave asammatāya anusāsitabbā yā anusāseyya āpatti dukkaṭassa anujānāmi bhikkhave sammatāya anusāsituṃ . evañca pana bhikkhave sammannitabbā . attanā va attānaṃ sammannitabbaṃ parāya vā parā sammannitabbā. [576] Kathañca attanā va 2- attānaṃ sammannitabbaṃ. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo suṇātu me ayye saṅgho itthannāmā itthannāmāya ayyāya upasampadāpekkhā . Yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ anusāseyyanti . evaṃ @Footnote: 1 Yu. anusiṭṭhā. 2 Yu. vā.

--------------------------------------------------------------------------------------------- page356.

Attanā va 1- attānaṃ sammannitabbaṃ. [577] Kathañca parāya parā 2- sammannitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo suṇātu me ayye saṅgho itthannāmā itthannāmāya ayyāya upasampadāpekkhā . Yadi saṅghassa pattakallaṃ itthannāmā itthannāmaṃ anusāseyyāti . Evaṃ parāya parā sammannitabbā. [578] Tāya sammatāya bhikkhuniyā upasampadāpekkhā 3- upasaṅkamitvā evamassa vacanīyā suṇasi itthannāme ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ mā kho vitthāsi mā kho maṅku ahosi evantaṃ pucchissanti nasi animittā nasi nimittamattā nasi alohitā nasi dhuvalohitā nasi dhuvacoḷā nasi paggharantī nasi sikhariṇī nasi itthīpaṇḍakā nasi vepurisikā nasi sambhinnā nasi ubhatobyañjanakā santi te evarūpā ābādhā kuṭṭhaṃ gaṇḍo kilāso soso apamāro manussāsi itthīsi bhujissāsi anaṇāsi nasi rājabhaṭī anuññātāsi mātāpitūhi sāmikena paripuṇṇavīsativassāsi paripuṇṇante pattacīvaraṃ kinnāmāsi kānāmā te pavattinīti. {578.1} Ekato āgacchanti .pe. na ekato āgantabbaṃ. Anusāsikāya paṭhamataraṃ āgantvā saṅgho ñāpetabbo suṇātu me ayye saṅgho itthannāmā @Footnote: 1 Yu. vā. 2 Yu. parāya vā parā. 3 Ma. upasampadāpekkhaṃ.

--------------------------------------------------------------------------------------------- page357.

Itthannāmāya ayyāya upasampadāpekkhā anusiṭṭhā sā mayā . yadi saṅghassa pattakallaṃ itthannāmā āgaccheyyāti . Āgacchāhīti vattabbā. {578.2} Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhunīnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā saṅghaṃ ayye upasampadaṃ yācāmi ullumpatu maṃ ayye saṅgho anukampaṃ upādāya dutiyampi ayye saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ ayye saṅgho anukampaṃ upādāya tatiyampi ayye saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ ayye saṅgho anukampaṃ upādāyāti . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {578.3} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ antarāyike dhamme puccheyyanti . suṇasi itthannāme ayante saccakālo bhūtakālo yaṃ jātaṃ taṃ pucchāmi santaṃ atthīti vattabbaṃ asantaṃ natthīti vattabbaṃ nasi animittā nasi nimittamattā .pe. kinnāmāsi kānāmā te pavattinīti. Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {578.4} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ . itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ

--------------------------------------------------------------------------------------------- page358.

Upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti. {578.5} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṃ . itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā . saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā . yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā sā tuṇhassa yassā nakkhamati sā bhāseyya. {578.6} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya upasampadāpekkhā parisuddhā antarāyikehi dhammehi . Paripuṇṇassā pattacīvaraṃ . itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya ayyāya pavattiniyā . saṅgho itthannāmaṃ upasampādeti itthannāmāya ayyāya pavattiniyā . yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā sā tuṇhassa yassā nakkhamati sā bhāseyya. {578.7} Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [579] Tāvadeva taṃ 1- ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ @Footnote: 1 Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page359.

Nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā saṅghaṃ ayyā upasampadaṃ yācāmi ullumpatu maṃ ayyā saṅgho anukampaṃ upādāya . Ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā dutiyampi ayyā saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ ayyā saṅgho anukampaṃ upādāya . ahaṃ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā tatiyampi ayyā saṅghaṃ upasampadaṃ yācāmi ullumpatu maṃ ayyā saṅgho anukampaṃ upādāyāti. [580] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {580.1} suṇātu me bhante saṅgho ayaṃ itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti. {580.2} Suṇātu me bhante saṅgho ayaṃ itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . saṅgho itthannāmaṃ upasampādeti

--------------------------------------------------------------------------------------------- page360.

Itthannāmāya pavattiniyā . yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇhassa yassa nakkhamati so bhāseyya. {580.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ itthannāmā itthannāmāya upasampadāpekkhā ekatoupasampannā bhikkhunīsaṅghe visuddhā itthannāmā saṅghaṃ upasampadaṃ yācati itthannāmāya pavattiniyā . Saṅgho itthannāmaṃ upasampādeti itthannāmāya pavattiniyā . Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā so tuṇhassa yassa nakkhamati so bhāseyya. {580.4} Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 7 page 353-360. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=573&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=573&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=573&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=573&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=573              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :