ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [643]   Assosuṃ  kho  vesālikā  vajjiputtakā  bhikkhū  yaso  kira
kākaṇḍakaputto   imaṃ   1-   adhikaraṇaṃ   ādiyitukāmo   pakkhaṃ   pariyesati
labhati    ca   kira   pakkhanti   .   athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    idaṃ   kho   adhikaraṇaṃ   kakkhaḷañca   vāḷañca   kaṃ
nu    kho   mayaṃ   pakkhaṃ   labheyyāma   yena   mayaṃ   imasmiṃ   adhikaraṇe
balavantatarā    assāmāti    .    athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    ayaṃ    kho    āyasmā    revato   bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   viyatto
medhāvī    lajjī    kukkuccako   sikkhākāmo   sace   mayaṃ   āyasmantaṃ
revataṃ   pakkhaṃ   labheyyāma   evaṃ   mayaṃ  imasmiṃ  adhikaraṇe  balavantatarā
assāmāti    .    athakho    vesālikā    vajjiputtakā   bhikkhū   pahūtaṃ
sāmaṇakaṃ     parikkhāraṃ    paṭiyādesuṃ    pattampi    cīvarampi    nisīdanampi
sūcigharampi    kāyabandhanampi    parissāvanampi    dhamakarakampi    .   athakho
vesālikā    vajjiputtakā    bhikkhū   taṃ   sāmaṇakaṃ   parikkhāraṃ   ādāya
nāvāya    sahajātiṃ    ujjaviṃsu    nāvāya   paccorohitvā   aññatarasmiṃ
@Footnote: 1 Ma. idaṃ.
Rukkhamūle bhattavissaggaṃ karonti.



             The Pali Tipitaka in Roman Character Volume 7 page 410-411. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=643&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=643&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=643&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=643&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=643              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :