[645] Athakho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ
parikkhāraṃ ādāya yenāyasmā revato tenupasaṅkamiṃsu upasaṅkamitvā
āyasmantaṃ revataṃ etadavocuṃ paṭiggaṇhātu bhante thero
@Footnote: 1 Ma. cetasā. 2 Ma. Yu. sādhūti saddo ekoyeva dissati. 3 Ma. pubbepi cāhaṃ.
@4 Yu. appeva.
Sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi
kāyabandhanampi parissāvanampi dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ
me ticīvaranti na icchi paṭiggahetuṃ . tena kho pana samayena uttaro
nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti .
Athakho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro
tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ
paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ pattampi
cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi
dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ me ticīvaranti na icchi
paṭiggahetuṃ.
{645.1} Manussā kho āvuso uttara bhagavato sāmaṇakaṃ
parikkhāraṃ upanāmenti sace bhagavā paṭiggaṇhāti teneva te 1-
attamanā honti no ce bhagavā paṭiggaṇhāti āyasmato
ca 2- ānandassa upanāmenti paṭiggaṇhātu bhante thero sāmaṇakaṃ
parikkhāraṃ yathā bhagavatā paṭiggahito evameva so 3- bhavissatīti
paṭiggaṇhātāyasmā uttaro sāmaṇakaṃ parikkhāraṃ yathā therena
paṭiggahito evameva so bhavissatīti . athakho āyasmā uttaro
vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi
vadeyyātha āvuso yena atthoti 4- . ettakaṃ āyasmā uttaro
@Footnote: 1 Ma. tesaddo natthi. 2 Ma. Yu. casaddo natthi. 3 Yu. evameso.
@4 Yu. vadeyyāthāvuso yenatthoti.
Theraṃ vadetu ettakaṃ 1- bhante thero saṅghamajjhe vadetu puratthimesu
janapadesu buddhā bhagavanto uppajjanti dhammavādino pācīnakā
bhikkhū adhammavādino pāṭheyyakā bhikkhūti . evamāvusoti kho
āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā
yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ
revataṃ etadavoca ettakaṃ bhante thero saṅghamajjhe vadetu
puratthimesu janapadesu buddhā bhagavanto uppajjanti dhammavādino
pācīnakā bhikkhū adhammavādino pāṭheyyakā bhikkhūti . adhamme
maṃ tvaṃ bhikkhu niyojesīti thero āyasmantaṃ uttaraṃ paṇāmesi .
Athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ
kiṃ āvuso uttara thero āhāti . pāpikaṃ no āvuso kataṃ adhamme
maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti . nanu tvaṃ āvuso
uttara 2- vuḍḍho vīsativassosīti . āmāvuso apica 3- mayaṃ
garunissayaṃ gaṇhāmāti.
The Pali Tipitaka in Roman Character Volume 7 page 411-413.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=645&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=645&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=645&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=645&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=645
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com