ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [645]   Athakho   vesālikā   vajjiputtakā   bhikkhū   taṃ  sāmaṇakaṃ
parikkhāraṃ   ādāya   yenāyasmā   revato  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ     revataṃ    etadavocuṃ    paṭiggaṇhātu    bhante    thero
@Footnote: 1 Ma. cetasā. 2 Ma. Yu. sādhūti saddo ekoyeva dissati. 3 Ma. pubbepi cāhaṃ.
@4 Yu. appeva.

--------------------------------------------------------------------------------------------- page412.

Sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ me ticīvaranti na icchi paṭiggahetuṃ . tena kho pana samayena uttaro nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti . Athakho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhamakarakampīti . alaṃ āvuso paripuṇṇaṃ me ticīvaranti na icchi paṭiggahetuṃ. {645.1} Manussā kho āvuso uttara bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti sace bhagavā paṭiggaṇhāti teneva te 1- attamanā honti no ce bhagavā paṭiggaṇhāti āyasmato ca 2- ānandassa upanāmenti paṭiggaṇhātu bhante thero sāmaṇakaṃ parikkhāraṃ yathā bhagavatā paṭiggahito evameva so 3- bhavissatīti paṭiggaṇhātāyasmā uttaro sāmaṇakaṃ parikkhāraṃ yathā therena paṭiggahito evameva so bhavissatīti . athakho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi vadeyyātha āvuso yena atthoti 4- . ettakaṃ āyasmā uttaro @Footnote: 1 Ma. tesaddo natthi. 2 Ma. Yu. casaddo natthi. 3 Yu. evameso. @4 Yu. vadeyyāthāvuso yenatthoti.

--------------------------------------------------------------------------------------------- page413.

Theraṃ vadetu ettakaṃ 1- bhante thero saṅghamajjhe vadetu puratthimesu janapadesu buddhā bhagavanto uppajjanti dhammavādino pācīnakā bhikkhū adhammavādino pāṭheyyakā bhikkhūti . evamāvusoti kho āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato tenupasaṅkami upasaṅkamitvā āyasmantaṃ revataṃ etadavoca ettakaṃ bhante thero saṅghamajjhe vadetu puratthimesu janapadesu buddhā bhagavanto uppajjanti dhammavādino pācīnakā bhikkhū adhammavādino pāṭheyyakā bhikkhūti . adhamme maṃ tvaṃ bhikkhu niyojesīti thero āyasmantaṃ uttaraṃ paṇāmesi . Athakho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ kiṃ āvuso uttara thero āhāti . pāpikaṃ no āvuso kataṃ adhamme maṃ tvaṃ bhikkhu niyojesīti thero maṃ paṇāmesīti . nanu tvaṃ āvuso uttara 2- vuḍḍho vīsativassosīti . āmāvuso apica 3- mayaṃ garunissayaṃ gaṇhāmāti.


             The Pali Tipitaka in Roman Character Volume 7 page 411-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=645&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=645&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=645&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=645&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=645              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :