ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [646]   Athakho  saṅgho  taṃ  adhikaraṇaṃ  vinicchinitukāmo  sannipati .
Athakho   āyasmā   revato   saṅghaṃ   ñāpesi   suṇātu   me   āvuso
saṅgho   sace   mayaṃ   imaṃ   adhikaraṇaṃ   idha   vūpasamessāma  4-  siyāpi
mūlādāyakā   5-   bhikkhū   punakkammāya   ukkoṭeyyuṃ  .  yadi  saṅghassa
pattakallaṃ     yatthevimaṃ     adhikaraṇaṃ    samuppannaṃ    saṅgho    tatthevimaṃ
@Footnote: 1 Ma. ettakañca. 2 Ma. Yu. uttarāti natthi. 3 Yu. api nu ca.
@4 Yu. vūpasameyyāma. 5 mūladāyakātipi pāṭho.

--------------------------------------------------------------------------------------------- page414.

Adhikaraṇaṃ vūpasameyyāti . athakho therā bhikkhū vesāliṃ agamaṃsu taṃ adhikaraṇaṃ vinicchinitukāmā . tena kho pana samayena sabbakāmī nāma paṭhabyā saṅghatthero vīsavassasatiko upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaṃ paṭivasati . athakho āyasmā revato āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca ahaṃ āvuso yasmiṃ vihāre sabbakāmī thero viharati taṃ vihāraṃ upagacchāmi so tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsīti . evaṃ bhanteti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi . athakho āyasmā revato yasmiṃ vihāre sabbakāmī thero viharati taṃ vihāraṃ upagañchi . gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti . gabbhapamukhe āyasmato revatassa . athakho āyasmā revato ayaṃ thero mahallako na nipajjatīti na seyyaṃ kappeti . āyasmā sabbakāmī ayaṃ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṃ kappesi.


             The Pali Tipitaka in Roman Character Volume 7 page 413-414. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=646&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=646&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=646&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=646&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=646              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :