ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [72]   Tena   kho   pana  samayena  antarāmagge  udakaṃ  akappiyaṃ
hoti   .   parissāvanaṃ  na  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
@Footnote: 1 Ma. aṃsabaddha .... 2 Yu. kāyabandhane.

--------------------------------------------------------------------------------------------- page28.

Anujānāmi bhikkhave parissāvananti . coḷakaṃ nappahoti .pe. Anujānāmi bhikkhave kaṭacchuparissāvananti . coḷakaṃ nappahoti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dhammakarakanti. [73] Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti . eko bhikkhu anācāraṃ ācarati . Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca mā āvuso evarūpamakāsi netaṃ kappatīti . so tasmiṃ upanaddhi 1- . athakho so bhikkhu pipāsāya pīḷito upanaddhaṃ 2- bhikkhuṃ etadavoca dehi me āvuso parissāvanaṃ pānīyaṃ pivissāmīti . upanaddho 3- bhikkhu na adāsi . So bhikkhu pipāsāya pīḷito kālamakāsi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso parissāvanaṃ yāciyamāno na adāsīti . evamāvusoti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu parissāvanaṃ yāciyamāno na dassatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. [74] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu parissāvanaṃ yāciyamāno na adāsīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 4- te moghapurisa ananulomikaṃ appaṭirūpaṃ @Footnote: 1 Ma. Yu. Rā. upanandhi. 2 Ma. Yu. Rā. upanandhaṃ. 3 Ma. Yu. Rā. upanandhī. @4 Yu. ananucchariyaṃ.

--------------------------------------------------------------------------------------------- page29.

Assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa parissāvanaṃ yāciyamāno na dassasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave addhāna- maggapaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ yo na dadeyya āpatti dukkaṭassa na ca bhikkhave aparissāvanakena addhānamaggo 1- paṭipajjitabbo yo paṭipajjeyya āpatti dukkaṭassa sace na hoti parissāvanaṃ vā dhammakarako vā saṅghāṭikaṇṇopi adhiṭṭhātabbo iminā parissāvetvā pivissāmīti. [75] Athakho bhagavā anupubbena cārikañcaramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [76] Tena kho pana samayena bhikkhū navakammaṃ karonti. Parissāvanaṃ na sammati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave daṇḍaparissāvananti . daṇḍaparissāvanaṃ na sammati . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ottharikanti 2- [77] Tena kho pana samayena bhikkhū makasehi ubbāḷhā honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave makasakuṭikanti.


             The Pali Tipitaka in Roman Character Volume 7 page 27-29. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=72&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=72&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=72&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=72&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=72              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :