ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page360.

Gāthāsaṅgaṇikaṃ [1016] Ekaṃsaṃ cīvaraṃ katvā paggaṇhitvāna añjaliṃ āsiṃsamānarūpo va kissa tvaṃ idhamāgato. Dvīsu vinayesu [1]- paññattā uddesaṃ āgacchanti uposathesu kati te sikkhāpadā honti katīsu nagaresu paññattā. Bhaddako te ummaṅgo yoniso paripucchasi taggha te ahamakkhissaṃ yathāpi 2- kusalo tathā. Dvīsu vinayesu [1]- paññattā uddesaṃ āgacchanti uposathesu aḍḍhuḍḍhasatāni te honti sattasu nagaresu 3- paññattā. [1017] Katamesu sattasu nagaresu paññattā. Iṅgha me tvaṃ 4- byākara naṃ 5-. Tava 6- vacanapathaṃ nisāmayitvā paṭipajjema hitāya no siyā 7-. Vesāliyā rājagahe sāvatthiyā ca āḷaviyā kosambiyā ca sakkesu bhaggesu ceva paññattā. @Footnote: 1 Ma. ye. . 2 Ma. yathāsi . 3 sattanagaresu ? 4 Yu. taṃ . 5 Yu. byākaraṇaṃ. @6 Sī. ayaṃ pāṭho na dissati. Ma. Yu. taṃ . 7 Po. siyāti.

--------------------------------------------------------------------------------------------- page361.

[1018] Kati vesāliyā paññattā kati rājagahe katā sāvatthiyā kati honti 1- kati āḷaviyā katā 2- kati kosambiyā paññattā kati sakkesu vuccanti kati bhaggesu paññattā taṃ me akkhāhi pucchito. Dasavesāliyā paññattā ekavīsā 3- rājagahe katā chaūnatīṇi satāni sabbe sāvatthiyā katā cha āḷaviyā paññattā aṭṭha kosambiyā katā aṭṭha sakkesu vuccanti tayo bhaggesu paññattā. Ye vesāliyā paññattā te suṇohi yathākathaṃ 4-. Methunaṃ viggahuttari 5- atirekañca kāḷakaṃ bhūtaṃ paramparābhattaṃ dantapoṇena acelako bhikkhunīsu ca akkoso dasete vesāliyā katā. Ye rājagahe paññattā te suṇohi yathākathaṃ 4-. Adinnādānaṃ rājagahe dve ca anuddhaṃsanā 6- dvepi ca bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanakena ca @Footnote: 1 paññattā ? 2 Yu. tathā . 3 Sī. Yu. ekavīsaṃ . 4 Ma. Yu. yathātathaṃ. @5 Sī. Ma. Yu. methunaviggahuttari. @6 Ma. adinnādānaṃ rājagahe dve anuddhaṃsanā dvepi ca bhedā @ antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanena ca pācitapiṇḍaṃ @ gaṇabhojanaṃ vikāle ca cārittaṃ nhānaṃ ūnavīsati.

--------------------------------------------------------------------------------------------- page362.

Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle cārittaṃ nhānaṃ ūnavīsa cīvaraṃ datvā vosāsantī ete rājagahe katā. Giraggacariyā tattheva 1- chandadānena ekavīsati. Ye sāvatthiyā paññattā te suṇohi yathākathaṃ. Pārājikāni cattāri saṅghādisesā bhavanti soḷasa aniyatā [2]- dve honti nissaggiyā catuvīsati chappaññāsasatañceva khuddakāni pavuccare 3- dasa gārayhā dvesattati sekhiyā. Chaūnatīṇi satāni sabbe sāvatthiyā katā. Ye āḷaviyā paññattā te suṇohi yathākathaṃ. Kuṭikosiyaseyyā ca khaṇane gaccha devate sappāṇakañca siñcanti cha ete āḷaviyā katā. Ye kosambiyā paññattā te suṇohi yathākathaṃ. Mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca anādariyaṃ sahadhammo ca payopānena aṭṭhamaṃ. Ye sakkesu paññattā te suṇohi yathākathaṃ. Eḷakalomāni patto ca ovādopi ca 4- bhesajjaṃ sūci āraññako ceva cha ete 5- kāpilavatthave. @Footnote: 1 Sī. Yu. tatheva . 2 Ma. Yu. ca . 3 Ma. Yu. pavuccanti . 4 Ma. Yu. ovādo @ceva . 5 Ma. aṭṭhete.

--------------------------------------------------------------------------------------------- page363.

Udake suddhiyā ovādo bhikkhunīsu pavuccati 1-. Ye bhaggesu paññattā te suṇohi yathākathaṃ. Samādahitvā visibbenti sāmisena sasitthakaṃ. Pārājikāni cattāri saṅghādisesāni bhavanti satta nissaggiyāni aṭṭha dvattiṃsati ca khuddakā 2- dvegārayhā tayo sekhā chappaññāsa [3]- chasu nagaresu paññattā buddhenādiccabandhunā chaūnatīṇi satāni sabbe sāvatthiyā katā [4]- Gotamena yasassinā. [1019] Yantvaṃ apucchimhā akittayī no tantaṃ byākataṃ anaññathā. Aññantaṃ pucchāma 5- tadiṅgha brūhi. Garukaṃ lahukaṃ cāpi sāvasesaṃ anavasesaṃ duṭṭhullañca aduṭṭhullaṃ ye ca yāvatatiyakā sādhāraṇaṃ asādhāraṇaṃ vipattiyo ca yehi samathehi sammanti sabbāni petāni viyākarohi. Handa vākyaṃ suṇoma te. Ekatiṃsā ye garukā aṭṭhettha anavasesā @Footnote: 1 Ma. Yu. pavuccanti . 2 Ma. Yu. dvattiṃsa khuddakā . 3 Ma. sikkhāpadā. @4 Ma. kāraṇikena buddhena . 5 Ma. Yu. pucchāmi.

--------------------------------------------------------------------------------------------- page364.

Ye garukā te duṭṭhullā ye duṭṭhullā sā sīlavipatti. Pārājikaṃ saṅghādiseso sīlavipattīti vuccati. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ yocāyaṃ akkosati hassādhippāyo. Ayaṃ sā ācāravipattisammatā. [1020] Viparītadiṭṭhiṃ gaṇhanti asaddhammehi purakkhatā abbhācikkhanti sambuddhaṃ duppaññā mohapārutā ayaṃ sā diṭṭhivipattisammatā. [1021] Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahāti bhaṇati ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati. Ayaṃ sā ājīvavipattisammatā. [1022] Ekādasa yāvatatiyakā te suṇohi yathākathaṃ. Ukkhittānuvattikā aṭṭha yāvatatiyakā ariṭṭho caṇḍakālī ca ime te yāvatatiyakā.

--------------------------------------------------------------------------------------------- page365.

[1023] Kati chedanakāni kati bhedanakāni kati uddālanakāni kati anaññapācittiyāni kati bhikkhusammatiyo kati sāmīciyo kati paramāni kati jānanti paññattā buddhenādiccabandhunā. Cha chedanakāni ekaṃ bhedanakaṃ ekaṃ uddālanakaṃ cattāri anaññapācittiyāni catasso bhikkhusammatiyo satta sāmīciyo cuddasa paramāni soḷasa jānanti paññattā buddhenādiccabandhunā.


             The Pali Tipitaka in Roman Character Volume 8 page 360-365. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1016&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1016&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1016&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1016&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1016              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :