[1046] Cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ
āpattādhikaraṇaṃ kiccādhikaraṇaṃ . imāni cattāri adhikaraṇāni .
Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā . imesaṃ catunnaṃ
adhikaraṇānaṃ dasa ukkoṭā vivādādhikaraṇassa dve ukkoṭā
anuvādādhikaraṇassa cattāro ukkoṭā āpattādhikaraṇassa tayo
ukkoṭā kiccādhikaraṇassa eko ukkoṭo . imesaṃ catunnaṃ
adhikaraṇānaṃ ime dasa ukkoṭā . vivādādhikaraṇaṃ ukkoṭento
kati samathe ukkoṭeti anuvādādhikaraṇaṃ ukkoṭento kati samathe
ukkoṭeti āpattādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti
kiccādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti . vivādādhikaraṇaṃ
ukkoṭento dve samathe ukkoṭeti anuvādādhikaraṇaṃ ukkoṭento
cattāro samathe ukkoṭeti āpattādhikaraṇaṃ ukkoṭento tayo
samathe ukkoṭeti kiccādhikaraṇaṃ ukkoṭento ekaṃ samathaṃ
ukkoṭeti.
[1047] Kati ukkoṭā katīhākārehi ukkoṭanaṃ pasavati
katīhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti kati puggalā
adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti . dvādasa ukkoṭā
dasahākārehi ukkoṭanaṃ pasavati catūhaṅgehi samannāgato puggalo
Adhikaraṇaṃ ukkoṭeti cattāro puggalā adhikaraṇaṃ ukkoṭentā
āpattiṃ āpajjanti . katame dvādasa ukkoṭā . akataṃ kammaṃ
dukkaṭaṃ kammaṃ puna kātabbaṃ kammaṃ anīhataṃ dunnīhataṃ puna nīhanitabbaṃ
avinicchitaṃ duvinicchitaṃ puna vinicchitabbaṃ avūpasantaṃ duvūpasantaṃ puna
vūpasametabbanti ime dvādasa ukkoṭā . katamehi dasahākārehi
ukkoṭanaṃ pasavati . tatthajātakaṃ adhikaraṇaṃ ukkoṭeti tatthajātakaṃ
vūpasantaṃ adhikaraṇaṃ ukkoṭeti antarāmagge adhikaraṇaṃ ukkoṭeti
antarāmagge vūpasantaṃ adhikaraṇaṃ ukkoṭeti tattha gataṃ adhikaraṇaṃ
ukkoṭeti tattha gataṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti sativinayaṃ
ukkoṭeti amūḷhavinayaṃ ukkoṭeti tassapāpiyasikaṃ ukkoṭeti
tiṇavatthārakaṃ ukkoṭeti. Imehi dasahākārehi ukkoṭanaṃ pasavati.
{1047.1} Katamehi catūhaṅgehi samannāgato puggalo adhikaraṇaṃ
ukkoṭeti . chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti dosāgatiṃ
.pe. mohāgatiṃ bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti . imehi
catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti . katame
cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti .
Tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyaṃ āgantuko
ukkoṭeti ukkoṭanakaṃ pācittiyaṃ kārako ukkoṭeti ukkoṭanakaṃ
pācittiyaṃ chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ .
Ime cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.
[1048] Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ
kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ
kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . āpattādhikaraṇaṃ
kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ .
Kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ vivādajātikaṃ
vivādappabhavaṃ vivādasambhāraṃ vivādasamuṭṭhānaṃ . anuvādādhikaraṇaṃ
anuvādanidānaṃ anuvādasamudayaṃ anuvādajātikaṃ anuvādappabhavaṃ
anuvādasambhāraṃ anuvādasamuṭṭhānaṃ . āpattādhikaraṇaṃ
āpattinidānaṃ āpattisamudayaṃ āpattijātikaṃ āpattippabhavaṃ
āpattisambhāraṃ āpattisamuṭṭhānaṃ . kiccādhikaraṇaṃ kiccanidānaṃ 1-
kiccasamudayaṃ kiccajātikaṃ kiccappabhavaṃ kiccasambhāraṃ kiccasamuṭṭhānaṃ.
{1048.1} Vivādādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ
kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ
kiccādhikaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ
kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ
hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe.
Āpattādhikaraṇaṃ kiccādhikaraṇaṃ hetunidānaṃ hetusamudayaṃ hetujātikaṃ
hetuppabhavaṃ hetusambhāraṃ hetusamuṭṭhānaṃ . vivādādhikaraṇaṃ
kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ .
@Footnote: 1 Po. Ma. kiccayanidānaṃ.
Anuvādādhikaraṇaṃ .pe. āpattādhikaraṇaṃ kiccādhikaraṇaṃ kiṃnidānaṃ
kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . vivādādhikaraṇaṃ
paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ paccayappabhavaṃ
paccayasambhāraṃ paccayasamuṭṭhānaṃ . anuvādādhikaraṇaṃ .pe.
Āpattādhikaraṇaṃ kiccādhikaraṇaṃ paccayanidānaṃ paccayasamudayaṃ paccayajātikaṃ
paccayappabhavaṃ paccayasambhāraṃ paccayasamuṭṭhānaṃ.
[1049] Catunnaṃ adhikaraṇānaṃ kati mūlāni kati samuṭṭhānā .
Catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni tettiṃsa samuṭṭhānā . catunnaṃ
adhikaraṇānaṃ katamāni tettiṃsa mūlāni . vivādādhikaraṇassa dvādasa
mūlāni anuvādādhikaraṇassa cuddasa mūlāni āpattādhikaraṇassa cha
mūlāni kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho . catunnaṃ adhikaraṇānaṃ
imāni tettiṃsa mūlāni . catunnaṃ adhikaraṇānaṃ katame tettiṃsa
samuṭṭhānā . vivādādhikaraṇassa aṭṭhārasa bhedakaravatthūni samuṭṭhānā
anuvādādhikaraṇassa catasso vipattiyo samuṭṭhānā āpattādhikaraṇassa
satta āpattikkhandhā samuṭṭhānā kiccādhikaraṇassa
cattāri kammāni samuṭṭhānā . catunnaṃ adhikaraṇānaṃ ime tettiṃsa
samuṭṭhānā.
[1050] Vivādādhikaraṇaṃ āpattānāpattīti . vivādādhikaraṇaṃ na
āpatti . kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyāti .
Āma vivādādhikaraṇapaccayā āpattiṃ āpajjeyya . vivādādhikaraṇapaccayā
Kati āpattiyo āpajjati . vivādādhikaraṇapaccayā
dve āpattiyo āpajjati upasampannaṃ omasati āpatti
pācittiyassa anupasampannaṃ omasati āpatti dukkaṭassa
vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati . tā
āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ katīhi
samuṭṭhānehi samuṭṭhahanti 1- katīhi adhikaraṇehi katīsu ṭhānesu katīhi
samathehi sammanti.
{1050.1} Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ
bhajanti ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ
sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā
siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhahanti 1- ekena
adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe
puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
[1051] Anuvādādhikaraṇaṃ āpattānāpattīti . anuvādādhikaraṇaṃ
na āpatti . kiṃ pana anuvādādhikaraṇapaccayā āpattiṃ āpajjeyyāti.
Āma anuvādādhikaraṇapaccayā āpattiṃ āpajjeyya. Anuvādādhikaraṇapaccayā
kati āpattiyo āpajjati . anuvādādhikaraṇapaccayā
@Footnote: 1 Ma. Yu. samuṭṭhanti. ito paraṃ evaṃ ñātabbaṃ.
Tisso āpattiyo āpajjati bhikkhuṃ amūlakena pārājikena dhammena
anuddhaṃseti āpatti saṅghādisesassa amūlakena saṅghādisesena
anuddhaṃseti āpatti pācittiyassa amūlikāya ācāravipattiyā
anuddhaṃseti āpatti dukkaṭassa anuvādādhikaraṇapaccayā imā
tisso āpattiyo āpajjati.
{1051.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti
catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ katīhi
āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi
samuṭṭhahanti katīhi adhikaraṇehi katīsu ṭhānesu katīhi samathehi sammanti .
Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ
siyā ācāravipattiṃ catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ
āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā siyā
saṅghādisesāpattikkhandhena siyā pācittiyāpattikkhandhena siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi
samuṭṭhahanti yā sā 1- āpatti 2- garukā sā 3- āpatti ekena
adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne saṅghamajjhe dvīhi
samathehi sammati 4- sammukhāvinayena ca paṭiññātakaraṇena ca yā tā
āpattiyo lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena
tīsu ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike
tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena
@Footnote: 1-3 Ma. tā . 2 Ma. āpattiyo . 4 Ma. sammanti.
Ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
[1052] Āpattādhikaraṇaṃ āpattānāpattīti . āpattādhikaraṇaṃ
na 1- āpatti . Kiṃ pana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti.
Āma āpattādhikaraṇapaccayā āpattiṃ āpajjeyya. Āpattādhikaraṇapaccayā
kati āpattiyo āpajjati . āpattādhikaraṇapaccayā catasso āpattiyo
āpajjati bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ 2- paṭicchādeti
āpatti pārājikassa vematikā paṭicchādeti āpatti thullaccayassa bhikkhu
saṅghādisesaṃ paṭicchādeti āpatti pācittiyassa ācāravipattiṃ paṭicchādeti
āpatti dukkaṭassa āpattādhikaraṇapaccayā imā catasso āpattiyo
āpajjati.
{1052.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo
bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ
katīhi āpattikkhandhehi saṅgahitā channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti katīhi adhikaraṇehi katīsu ṭhānesu
katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve
vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ catunnaṃ
adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ catūhi
āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā
thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā
dukkaṭāpattikkhandhena channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
@Footnote: 1 Ma. Yu. nasaddo natthi . 2 Ma. Yu. ayaṃ pāṭho natthi.
Samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti
yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena
na katamamhi ṭhāne na katamena samathena sammati yā tā āpattiyo
lahukā tā āpattiyo ekena adhikaraṇena kiccādhikaraṇena tīsu
ṭhānesu saṅghamajjhe gaṇamajjhe puggalassa santike tīhi samathehi
sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā
sammukhāvinayena ca tiṇavatthārakena ca.
[1053] Kiccādhikaraṇaṃ āpattānāpattīti . kiccādhikaraṇaṃ na
āpatti . kiṃ pana kiccādhikaraṇapaccayā āpattiṃ āpajjeyyāti .
Āma kiccādhikaraṇapaccayā āpattiṃ āpajjeyya . kiccādhikaraṇapaccayā
kati āpattiyo āpajjati . kiccādhikaraṇapaccayā pañca
āpattiyo āpajjati ukkhittānuvattikā bhikkhunī yāvatatiyaṃ
samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayā kammavācāpariyosāne āpatti pārājikassa bhedakānuvattakā
bhikkhū 1- yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanti āpatti
saṅghādisesassa pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjanti āpatti pācittiyassa kiccādhikaraṇapaccayā
imā pañca āpattiyo āpajjati.
{1053.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati
vipattiyo bhajanti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ sattannaṃ
āpattikkhandhānaṃ katīhi āpattikkhandhehi saṅgahitā channaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti katīhi adhikaraṇehi
katīsu ṭhānesu katīhi samathehi sammanti . tā āpattiyo catunnaṃ
vipattīnaṃ dve vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ sattannaṃ āpattikkhandhānaṃ
pañcahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena
siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena
siyā pācittiyāpattikkhandhena siyā dukkaṭāpattikkhandhena
channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato
ca vācato ca cittato ca samuṭṭhahanti yā sā āpatti
anavasesā sā āpatti na katamena adhikaraṇena na katamamhi
ṭhāne na katamena samathena sammati yā sā āpatti garukā sā
āpatti ekena adhikaraṇena kiccādhikaraṇena ekamhi ṭhāne
saṅghamajjhe dvīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca yā tā āpattiyo lahukā tā āpattiyo ekena
adhikaraṇena kiccādhikaraṇena tīsu ṭhānesu saṅghamajjhe gaṇamajjhe
puggalassa santike tīhi samathehi sammanti siyā sammukhāvinayena ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
The Pali Tipitaka in Roman Character Volume 8 page 372-380.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1046&items=8&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1046&items=8
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1046&items=8&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1046&items=8&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=1046
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com