ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1051]   Anuvādādhikaraṇaṃ   āpattānāpattīti   .  anuvādādhikaraṇaṃ
na  āpatti  .  kiṃ  pana  anuvādādhikaraṇapaccayā  āpattiṃ āpajjeyyāti.
Āma  anuvādādhikaraṇapaccayā  āpattiṃ  āpajjeyya. Anuvādādhikaraṇapaccayā
kati      āpattiyo      āpajjati      .      anuvādādhikaraṇapaccayā
@Footnote: 1 Ma. Yu. samuṭṭhanti. ito paraṃ evaṃ ñātabbaṃ.
Tisso   āpattiyo   āpajjati   bhikkhuṃ   amūlakena  pārājikena  dhammena
anuddhaṃseti     āpatti    saṅghādisesassa    amūlakena    saṅghādisesena
anuddhaṃseti     āpatti     pācittiyassa    amūlikāya    ācāravipattiyā
anuddhaṃseti     āpatti     dukkaṭassa     anuvādādhikaraṇapaccayā    imā
tisso āpattiyo āpajjati.
     {1051.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati vipattiyo bhajanti
catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   sattannaṃ   āpattikkhandhānaṃ  katīhi
āpattikkhandhehi   saṅgahitā  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhahanti  katīhi  adhikaraṇehi  katīsu  ṭhānesu  katīhi  samathehi  sammanti .
Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti  siyā sīlavipattiṃ
siyā    ācāravipattiṃ    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   sattannaṃ
āpattikkhandhānaṃ      tīhi      āpattikkhandhehi     saṅgahitā     siyā
saṅghādisesāpattikkhandhena     siyā     pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena    channaṃ    āpattisamuṭṭhānānaṃ    tīhi   samuṭṭhānehi
samuṭṭhahanti  yā  sā  1-  āpatti  2-  garukā  sā 3- āpatti ekena
adhikaraṇena    kiccādhikaraṇena    ekamhi    ṭhāne    saṅghamajjhe   dvīhi
samathehi   sammati  4-  sammukhāvinayena  ca  paṭiññātakaraṇena  ca  yā  tā
āpattiyo   lahukā  tā  āpattiyo  ekena  adhikaraṇena  kiccādhikaraṇena
tīsu     ṭhānesu     saṅghamajjhe     gaṇamajjhe     puggalassa    santike
tīhi   samathehi   sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena
@Footnote: 1-3 Ma. tā .  2 Ma. āpattiyo .  4 Ma. sammanti.
Ca siyā sammukhāvinayena ca tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 376-378. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1051&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1051&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1051&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1051&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1051              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :