ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1052]   Āpattādhikaraṇaṃ   āpattānāpattīti   .  āpattādhikaraṇaṃ
na  1-  āpatti . Kiṃ pana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti.
Āma  āpattādhikaraṇapaccayā  āpattiṃ  āpajjeyya. Āpattādhikaraṇapaccayā
kati  āpattiyo  āpajjati  .  āpattādhikaraṇapaccayā  catasso  āpattiyo
āpajjati   bhikkhunī   jānaṃ  pārājikaṃ  dhammaṃ  ajjhāpannaṃ  2-  paṭicchādeti
āpatti  pārājikassa  vematikā  paṭicchādeti  āpatti  thullaccayassa  bhikkhu
saṅghādisesaṃ  paṭicchādeti  āpatti  pācittiyassa  ācāravipattiṃ paṭicchādeti
āpatti   dukkaṭassa   āpattādhikaraṇapaccayā   imā   catasso  āpattiyo
āpajjati.
     {1052.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo
bhajanti   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ  sattannaṃ  āpattikkhandhānaṃ
katīhi     āpattikkhandhehi     saṅgahitā     channaṃ    āpattisamuṭṭhānānaṃ
katīhi    samuṭṭhānehi   samuṭṭhahanti   katīhi   adhikaraṇehi   katīsu   ṭhānesu
katīhi   samathehi   sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve
vipattiyo    bhajanti    siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   catunnaṃ
adhikaraṇānaṃ     āpattādhikaraṇaṃ     sattannaṃ     āpattikkhandhānaṃ    catūhi
āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena    siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   channaṃ   āpattisamuṭṭhānānaṃ   ekena   samuṭṭhānena
@Footnote: 1 Ma. Yu. nasaddo natthi .  2 Ma. Yu. ayaṃ pāṭho natthi.
Samuṭṭhahanti    kāyato    ca   vācato   ca   cittato   ca   samuṭṭhahanti
yā   sā   āpatti   anavasesā  sā  āpatti  na  katamena  adhikaraṇena
na   katamamhi  ṭhāne  na  katamena  samathena  sammati  yā  tā  āpattiyo
lahukā   tā   āpattiyo   ekena   adhikaraṇena   kiccādhikaraṇena   tīsu
ṭhānesu    saṅghamajjhe   gaṇamajjhe   puggalassa   santike   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 378-379. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1052&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1052&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1052&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1052&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1052              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :