ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [854]  Tattha  katamāni  cha  vivādamūlāni . Idha bhikkhu kodhano hoti
upanāhī  yo  so  bhikkhu  kodhano  hoti  upanāhī  so  sattharipi agāravo
viharati   appaṭisso   dhammepi   agāravo   viharati   appaṭisso  saṅghepi
agāravo  viharati  appaṭisso  sikkhāyapi  na  paripūrikārī  hoti . Yo so
bhikkhu  sattharipi  agāravo  viharati  appaṭisso dhammepi .pe. Saṅghepi .pe.
Sikkhāyapi  na  paripūrikārī  hoti  so  saṅghe  vivādaṃ janeti. Yo so 1-
hoti   vivādo   bahujanāhitāya   bahujanāsukhāya  bahuno  janassa  anatthāya
ahitāya  dukkhāya  devamanussānaṃ  .  evarupañce  tumhe vivādamūlaṃ ajjhattaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page235.

Vā bahiddhā vā samanupasseyyātha tattha tumhe tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . Evametassa pāpakassa vivādamūlassa pahānaṃ hoti evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. {854.1} Puna caparaṃ bhikkhu makkhī hoti palāsī .pe. issukī hoti maccharī saṭho hoti māyāvī pāpiccho hoti micchādiṭṭhi sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī yo so bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appaṭisso dhammepi agāravo viharati appaṭisso saṅghepi agāravo viharati appaṭisso sikkhāyapi na paripūrikārī 1- hoti. {854.2} Yo so bhikkhu sattharipi agāravo viharati appaṭisso dhammepi .pe. saṅghepi .pe. sikkhāyapi na paripūrikārī hoti so saṅghe vivādaṃ janeti . yo so hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa vivādamūkassa pahānāya vāyameyyātha evarūpañce tumhe vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa @Footnote: 1 Po. Ma. paripūrakārī.

--------------------------------------------------------------------------------------------- page236.

Vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa vivādamūlassa pahānaṃ hoti evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni. [855] Tattha katamāni cha anuvādamūlāni. {855.1} Idha bhikkhu kodhano hoti upanāhī yo so bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appaṭisso dhammepi agāravo viharati appaṭisso saṅghepi agāravo viharati appaṭisso sikkhāyapi na paripūrikārī hoti . yo so bhikkhu sattharipi agāravo viharati appaṭisso dhammepi .pe. saṅghepi .pe. sikkhāyapi na paripūrikārī hoti so saṅghe anuvādaṃ janeti. {855.2} Yo so hoti anuvādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa anuvādamūlassa pahānaṃ hoti evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. {855.3} Puna caparaṃ bhikkhu makkhī hoti palāsī .pe. issukī hoti maccharī saṭho hoti māyāvī pāpiccho hoti micchādiṭṭhi

--------------------------------------------------------------------------------------------- page237.

Sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. {855.4} Yo so bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī so sattharipi agāravo viharati appaṭisso dhammepi agāravo viharati appaṭisso saṅghepi agāravo viharati appaṭisso sikkhāyapi na paripūrikārī hoti . yo so bhikkhu sattharipi agāravo viharati appaṭisso dhammepi .pe. saṅghepi .pe. sikkhāyapi na paripūrikārī hoti so saṅghe anuvādaṃ janeti. {855.5} Yo so hoti anuvādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādalamūssa pahānāya vāyameyyātha evarūpañce tumhe anuvādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe tasseva pāpakassa anuvādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha . evametassa pāpakassa anuvādamūlassa pahānaṃ hoti evametassa pāpakassa anuvādamūlassa āyatiṃ anavassavo hoti. Imāni cha anuvādamūlāni. [856] Tattha katame cha sārāṇīyā dhammā. {856.1} Idha bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

--------------------------------------------------------------------------------------------- page238.

{856.2} Puna caparaṃ bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {856.3} Puna caparaṃ bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {856.4} Puna caparaṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {856.5} Puna caparaṃ bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {856.6} Puna caparaṃ bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. Ime cha sārāṇīyā dhammā.

--------------------------------------------------------------------------------------------- page239.

[857] Tattha katamāni aṭṭhārasa bhedakaravatthūni . idha bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti āpattiṃ anāpattīti dīpeti anāpattiṃ āpattīti dīpeti lahukaṃ āpattiṃ garukā āpattīti dīpeti garukaṃ āpattiṃ lahukā āpattīti dīpeti sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Imāni aṭṭhārasa bhedakaravatthūni. [858] Tattha katamāni cattāri adhikaraṇāni . vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ imāni cattāri adhikaraṇāni. [859] Tattha katame satta samathā . sammukhāvinayo sativinayo amūḷhavinayo paṭiññātakaraṇaṃ yebhuyyasikā tassapāpiyasikā 1- @Footnote: 1 Sī. Yu. tassapāpiyyasikā.

--------------------------------------------------------------------------------------------- page240.

Tiṇavatthārako. Ime satta samathā. Katipucchāvāraṃ niṭṭhitaṃ. Tassuddānaṃ [860] Āpatti āpattikkhandhā vinītā sattadhā puna vinītāgāravā ceva gāravā mūlameva ca puna vinītā vipatti samuṭṭhānavivādanā 1- anuvādā sārāṇīyaṃ bhedādhikaraṇena ca. Satteva samathā vuttā padā sattarasā 2- imeti. ---------- @Footnote: 1 Ma. Yu. samuṭṭhānaṃ vivādanā. 2 Yu. sattarasa.


             The Pali Tipitaka in Roman Character Volume 8 page 234-240. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=854&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=854&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=854&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=854&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=854              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :