ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [873] Samuṭṭhānā kāyikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā pañca.
@Footnote: 1 Ma. Yu. ... cāti.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā catasso.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā pañca.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            Pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā kati
            pucchāmi taṃ brūhi vibhaṅgakovida.
            Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
            akkhātā lokahitena vivekadassinā
            āpattiyo tena samuṭṭhitā cha.
            Etante akkhāmi vibhaṅgakovidāti.
            Āpattisamuṭṭhānagāthā niṭṭhitā tatiyā.
     [874]  Sīlavipattipaccayā kati āpattiyo āpajjati. Sīlavipattipaccayā
catasso     āpattiyo     āpajjati     bhikkhunī     jānaṃ    pārājikaṃ
dhammaṃ   paṭicchādeti   āpatti   pārājikassa   .  vematikā  paṭicchādeti
āpatti   thullaccayassa   .   bhikkhu   saṅghādisesaṃ   paṭicchādeti  āpatti
pācittiyassa   .   attano   duṭṭhullaṃ   āpattiṃ   paṭicchādeti   āpatti
dukkaṭassa   .  sīlavipattipaccayā  imā  catasso  āpattiyo  āpajjati .
Tā      āpattiyo      catunnaṃ      vipattīnaṃ      kati     vipattiyo
bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti.
     {874.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve vipattiyo bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
catūhi    āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena
siyā    thullaccayāpattikkhandhena    siyā   pācittiyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  ca  vācato  ca  cittato  ca  samuṭṭhahanti  .  catunnaṃ
adhikaraṇānaṃ   āpattādhikaraṇaṃ  .  sattannaṃ  samathānaṃ  tīhi  samathehi  sammanti
siyā   sammukhāvinayena  ca  paṭiññātakaraṇena  ca  siyā  sammukhāvinayena  ca
tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 249-252. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=873&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=873&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=873&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=873&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=873              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :