ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                   Mahāsīhanādasuttaṃ aṭṭhamaṃ
     [260]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  ujuññāyaṃ  viharati
kaṇṇakathale   migadāye   .   athakho   acelo   kassapo   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .  ekamantaṃ  ṭhito  kho
acelo   kassapo   bhagavantaṃ   etadavoca   sutametaṃ  bho  gotama  samaṇo
gotamo   sabbantapaṃ   garahati  sabbantapassiṃ  lūkhājīviṃ  ekaṃsena  upakkosati
upavadatīti    ye    te   bho   gotama   evamāhaṃsu   samaṇo   gotamo
sabbantapaṃ    garahati    sabbantapassiṃ    lūkhājīviṃ    ekaṃsena   upakkosati
upavadatīti   kacci   te   bhoto   gotamassa  vuttavādino  na  ca  bhavantaṃ
gotamaṃ   abhūtena   abbhācikkhanti   dhammassa   ca   anudhammaṃ   byākaronti
na   ca   koci   sahadhammiko   vādānuvādo   gārayhaṃ   ṭhānaṃ  āgacchati
anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti.
     {260.1}  Ye  te  kassapa  evamāhaṃsu  samaṇo  gotamo sabbantapaṃ
garahati   sabbantapassiṃ   lūkhājīviṃ  ekaṃsena  upakkosati  upavadatīti  na  me
te  vuttavādino  abbhācikkhanti na ca maṃ te asatā abhūtena. Idhāhaṃ kassapa
ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena
kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannaṃ idha
panāhaṃ   kassapa   ekaccaṃ   tapassiṃ   lūkhājīviṃ  passāmi  dibbena  cakkhunā
Visuddhena   atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ
saggaṃ lokaṃ upapannaṃ.
     {260.2}   Idha   panāhaṃ  kassapa  ekaccaṃ  tapassiṃ  appadukkhavihāriṃ
passāmi    dibbena   cakkhunā   visuddhena   atikkantamānusakena   kāyassa
bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannaṃ. Idha panāhaṃ
kassapa   ekaccaṃ   tapassiṃ   appadukkhavihāriṃ   passāmi   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ
saggaṃ  lokaṃ  upapannaṃ  .  sohaṃ  kassapa  imesaṃ  tapassīnaṃ  evaṃ  āgatiñca
gatiñca   cutiñca   upapattiñca   yathābhūtaṃ   pajānāmi   sohaṃ  kiṃ  sabbantapaṃ
garahissāmi     sabbantapassiṃ     lūkhājīviṃ     ekaṃsena    upakkosissāmi
upavadissāmi.



             The Pali Tipitaka in Roman Character Volume 9 page 205-206. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=260&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=260&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=260&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=260&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=260              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7552              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :