ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page223.

Poṭṭhapādasuttaṃ navamaṃ [275] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme . tena kho pana samayena poṭṭhapādo paribbājako samayappavādake tiṇḍukācire ekasārike mallikārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi . athakho bhagavato etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena samayappavādako tiṇḍukāciro ekasāliko mallikārāmo yena poṭṭhapādo paribbājako tenupasaṅkameyyanti. Athakho bhagavā yena samayappavādako tiṇḍukāciro ekasāliko mallikārāmo tenupasaṅkami. [276] Tena kho pana samayena poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā . seyyathīdaṃ . rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ purisakathaṃ surākathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā . addasā kho poṭṭhapādo paribbājako

--------------------------------------------------------------------------------------------- page224.

Bhagavantaṃ dūrato va āgacchantaṃ disvāna sakaparisaṃ saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo āgacchati appasaddakāmo kho panāyasmā so appasaddassa vaṇṇavādī appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. [277] Athakho bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami. Athakho poṭṭhapādo paribbājako bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ bhante bhagavato cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane . poṭṭhapādopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho poṭṭhapādaṃ paribbājakaṃ bhagavā etadavoca kāya nottha poṭṭhapāda etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. [278] Evaṃ vutte poṭṭhapādo paribbājako bhagavantaṃ etadavoca tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savanāya purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kotuhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññānirodhe kathā udapādi kathaṃ nu kho bho abhisaññānirodho hotīti tatrekacce

--------------------------------------------------------------------------------------------- page225.

Evamāhaṃsu ahetu appaccayā purisassa saññā uppajjatipi nirujjhatipi yasmiṃ samaye uppajjati saññī tasmiṃ samaye hoti yasmiṃ samaye nirujjhati asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati saññā hi bho purisassa attā so ca kho upetipi apetipi yasmiṃ samaye upeti saññī tasmiṃ samaye hoti yasmiṃ samaye apeti asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti {278.1} tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati santi hi bho samaṇabrāhmaṇā mahiddhikā mahānubhāvā te imassa purisassa saññaṃ upakaḍḍhantipi apakaḍḍhantipi yasmiṃ samaye upakaḍḍhanti saññī tasmiṃ samaye hoti yasmiṃ samaye apakaḍḍhanti asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti tamañño evamāha na kho pana metaṃ bho evaṃ bhavissati santi hi bho devā mahiddhikā mahānubhāvā te imassa purisassa saññaṃ upakkaḍḍhantipi apakkaḍḍhantipi yasmiṃ samaye upakkaḍḍhanti saññī tasmiṃ samaye hoti yasmiṃ samaye apakkaḍḍhanti asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti tassa mayhaṃ bhante bhagavantaṃyeva ārabbha sati udapādi aho nūna bhagavā aho nūna sugato yo imesaṃ dhammānaṃ sukusaloti bhagavā bhante kusalo bhagavā pakataññū abhisaññānirodhassa kathannu kho bhante abhisaññānirodho hotīti.

--------------------------------------------------------------------------------------------- page226.

[279] Tatra poṭṭhapāda ye te samaṇabrāhmaṇā evamāhaṃsu ahetu appaccayā purisassa saññā uppajjatipi nirujjhatipīti ādito va nesaṃ aparaddhaṃ . taṃ kissa hetu . Sahetu hi poṭṭhapāda sappaccayā purisassa saññā uppajjatipi nirujjhatipi sikkhā ekā saññā uppajjatipi sikkhā ekā saññā nirujjhatipi {279.1} kā ca sikkhāti bhagavā avoca. Idha poṭṭhapāda tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) . evaṃ kho poṭṭhapāda bhikkhu sīlasampanno hoti .pe. Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati . so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati tassa yā purimā kāmasaññā sā nirujjhati vivekajapītisukhasukhumasaccasaññā tasmiṃ samaye hoti vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [280] Puna caparaṃ poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati tassa yā purimā vivekajapītisukha- sukhumasaccasaññā sā nirujjhati samādhijapītisukhasukhumasaccasaññā

--------------------------------------------------------------------------------------------- page227.

Tasmiṃ samaye hoti samādhijapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [281] Puna caparaṃ poṭṭhapāda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati tassa yā purimā samādhijapītisukhasukhumasaccasaññā sā nirujjhati upekkhāsukhasukhumasaccasaññā tasmiṃ samaye hoti upekkhāsukhasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [282] Puna caparaṃ poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati tassa yā purimā upekkhāsukhasukhumasaccasaññā sā nirujjhati adukkhamasukhasukhumasaccasaññā tasmiṃ samaye hoti adukkhamasukhasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [283] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā

--------------------------------------------------------------------------------------------- page228.

Ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati tassa yā purimā rūpasaññā sā nirujjhati ākāsānañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [284] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā sā nirujjhati viññāṇañcāyatanasukhumasaccasaññā tasmiṃ samaye hoti viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [285] Puna caparaṃ poṭṭhapāda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā sā nirujjhati ākiñcaññāyatanasukhumasaccasaññā tasmiṃ samaye hoti ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṃ samaye hoti evaṃpi sikkhā ekā saññā uppajjati sikkhā ekā saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca. [286] Yathā kho poṭṭhapāda bhikkhu idha sakasaññī hoti so

--------------------------------------------------------------------------------------------- page229.

Tato amutra tato amutra anupubbena saññaggaṃ phusati tassa saññagge ṭhitassa evaṃ hoti cetayamānassa me pāpiyo acetayamānassa me seyyo ahañceva kho pana ceteyyaṃ abhisaṃkhareyyaṃ imā ca me saññā nirujjheyyuṃ aññā ca oḷārikā saññā uppajjeyyuṃ yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṃkhareyyanti . so na ceva ceteti na ca abhisaṃkharoti tassa acetayato anabhisaṃkharato tā ceva saññā nirujjhanti aññā ca oḷārikā saññā na uppajjanti so nirodhaṃ phusati . evaṃ kho poṭṭhapāda anupubbābhisaññānirodha- sampajānasamāpatti hoti . taṃ kiṃ maññasi poṭṭhapāda api nu kho te ito pubbe evarūpā anupubbābhisaññānirodhasampajānasamāpatti sutapubbāti . No hetaṃ bhante evaṃ kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ 1- ājānāmīti. {286.1} Yato kho poṭṭhapāda bhikkhu sakasaññī hoti so tato amutra tato amutra anupubbena saññaggaṃ phusati tassa saññagge ṭhitassa evaṃ hoti cetayamānassa me pāpiyo acetayamānassa me seyyo ahañceva kho pana ceteyyaṃ abhisaṃkhareyyaṃ imā ca me saññā nirujjheyyuṃ aññā ca oḷārikā saññā uppajjeyyuṃ yannūnāhaṃ na ceva ceteyyaṃ na ca abhisaṃkhareyyanti. So na ceva ceteti na ca abhisaṃkharoti tassa acetayato anabhisaṃkharato tā ceva saññā nirujjhanti aññā ca oḷārikā saññā na @Footnote: 1 Sī. bhagavato bhāsitaṃ.

--------------------------------------------------------------------------------------------- page230.

Uppajjanti so nirodhaṃ phusati . evaṃ kho poṭṭhapāda anupubbābhisaññā- nirodhasampajānasamāpatti hotīti. [287] Evaṃ poṭṭhapādāti . ekañceva nu kho bhante bhagavā saññaggaṃ paññapeti udāhu puthūpi saññagge paññapetīti . Ekaṃpi kho poṭṭhapāda ahaṃ saññaggaṃ paññapemi puthūpi saññagge paññapemīti . yathākathaṃ pana bhante bhagavā ekaṃpi saññaggaṃ paññapeti puthūpi saññagge paññapetīti . yathā yathā kho poṭṭhapāda nirodhaṃ phusati tathā tathā ahaṃ saññaggaṃ paññapemi evaṃ kho ahaṃ poṭṭhapāda ekaṃpi saññaggaṃ paññapemi puthūpi saññagge paññapemīti. [288] Saññā nu kho bhante paṭhamaṃ uppajjati pacchā ñāṇaṃ udāhu ñāṇaṃ paṭhamaṃ uppajjati pacchā saññā udāhu saññā ca ñāṇaṃ ca apubbaṃ acarimaṃ uppajjantīti . saññā kho poṭṭhapāda paṭhamaṃ uppajjati pacchā ñāṇaṃ saññuppādā ca pana ñāṇuppādo hoti so evaṃ pajānāti idappaccayā kira me ñāṇaṃ udapādīti . Iminā ca kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ saññuppādā ca pana ñāṇuppādo hotīti. [289] Saññā nu kho bhante purisassa attā udāhu aññā saññā añño attāti . kiṃ pana tvaṃ poṭṭhapāda attānaṃ

--------------------------------------------------------------------------------------------- page231.

Paccesīti . oḷārikaṃ kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ kavalīkārabhakkhanti . oḷāriko ca hi te poṭṭhapāda attā abhavissa rūpī cātummahābhūtiko kavalīkārabhakkho . evaṃ santaṃ kho te poṭṭhapāda aññā ca saññā abhavissa añño attā . tadimināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā ca aññā saññā bhavissati añño attā . tiṭṭhateva ayaṃ poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kavalīkārabhakkho atha imassa purisassa aññā va saññā uppajjati aññā va saññā nirujjhati iminā kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attāti. [290] Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅgapaccaṅgaṃ ahīnindriyanti . manomayo ca hi te poṭṭhapāda attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo . evaṃ santaṃpi kho te poṭṭhapāda aññā ca saññā bhavissati añño attā . tadimināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attā . tiṭṭhateva sāyaṃ ca poṭṭhapāda manomayo attā sabbaṅgapaccaṅgī ahīnindriyo . athakho imassa purisassa aññā va saññā uppajjati aññā saññā nirujjhati . Imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā ca saññā bhavissati añño attāti.

--------------------------------------------------------------------------------------------- page232.

[291] Arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayanti. Arūpī ca hi te poṭṭhapāda attā bhavissati saññāmayo . evaṃ santaṃpi kho te poṭṭhapāda aññā va saññā bhavissati añño attā . tadimināpetaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attā . tiṭṭhateva sāyaṃ poṭṭhapāda arūpī attā saññāmayo atha imassa purisassa aññā va saññā uppajjati aññā va saññā nirujjhati . imināpi kho etaṃ poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attāti. [292] Sakkā ca panetaṃ bhante mayā ñātuṃ saññā purisassa attāti vā aññā ca saññā añño ca attāti vāti . dujjānaṃ kho etaṃ poṭṭhapāda tayā aññadiṭṭhikena aññakhantikena aññarucikena aññattha āyogena aññatthācariyakena saññā purisassa attāti vā aññā ca saññā añño ca attāti vāti . sace taṃ bhante mayā dujjānaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññattha āyogena aññatthācariyakena saññā purisassa attāti vā aññā ca saññā añño ca attāti vā . kiṃ pana bhante sassato loko idameva saccaṃ moghamaññanti . etaṃpi kho poṭṭhapāda mayā abyākataṃ sassato loko idameva saccaṃ moghamaññanti . kiṃ pana bhante asassato loko idameva saccaṃ

--------------------------------------------------------------------------------------------- page233.

Moghamaññanti . etaṃpi kho poṭṭhapāda mayā abyākataṃ asassato loko idameva saccaṃ moghamaññanti . kiṃ pana bhante antavā loko .pe. anantavā loko . taṃ jīvaṃ taṃ sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīraṃ. Hoti tathāgato parammaraṇā . na hoti tathāgato parammaraṇā . Hoti ca na ca hoti tathāgato parammaraṇā . Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . etaṃpi kho poṭṭhapāda mayā abyākataṃ neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kasmā panetaṃ bhante bhagavatā abyākatanti . Na hetaṃ poṭṭhapāda atthasañhitaṃ na dhammasañhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmātaṃ mayā abyākatanti. [293] Kiṃ pana bhante bhagavatā byākatanti . idaṃ dukkhanti kho poṭṭhapāda mayā byākataṃ ayaṃ dukkhasamudayoti kho poṭṭhapāda mayā byākataṃ ayaṃ dukkhanirodhoti kho poṭṭhapāda mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā byākatanti . Kasmā panetaṃ bhante bhagavatā byākatanti . etaṃ hi poṭṭhapāda atthasañhitaṃ etaṃ dhammasañhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā hetaṃ mayā byākatanti . evametaṃ bhagavā evametaṃ

--------------------------------------------------------------------------------------------- page234.

Sugata yassadāni bhante bhagavā kālaṃ maññatīti . athakho bhagavā uṭṭhāyāsanā pakkāmi. [294] Athakho te paribbājakā acirapakkantassa bhagavato poṭṭhapādaṃ paribbājakaṃ samantato vācāya sannipatodakena sañjambharimakaṃsu evameva panāyaṃ bhavaṃ poṭṭhapādo yaññadeva samaṇo gotamo bhāsati tantadevassa abbhanumodati evametaṃ bhagavā evametaṃ sugatāti na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma sassato lokoti vā asassato lokoti vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vāti. [295] Evaṃ vutte poṭṭhapādo paribbājako te paribbājake etadavoca ahaṃpi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi sassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā apica samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ kathaṃ hi nāma mādiso viññū puriso samaṇassa gotamassa subhāsitaṃ subhāsitato na abbhanumodeyyāti. [296] Athakho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā citto hatthisāriputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .

--------------------------------------------------------------------------------------------- page235.

Poṭṭhapādo pana paribbājako bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho poṭṭhapādo paribbājako bhagavantaṃ etadavoca tadā maṃ bhante te paribbājakā acirapakkantassa bhagavato samantato vācāya sannipatodakena sañjambharimakaṃsu evameva panāyaṃ bhavaṃ poṭṭhapādo paribbājako yaññadeva samaṇo gotamo bhāsati tantadevassa abbhanumodati evametaṃ bhagavā evametaṃ sugatāti na kho pana mayaṃ kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma sassato lokoti vā asassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti vāti evaṃ vuttāhaṃ bhante te paribbājake etadavocaṃ ahaṃpi kho bho na kiñci samaṇassa gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi sassato lokoti vā .pe. Neva hoti na na hoti tathāgato paraṃ maraṇāti vā apica samaṇo gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññapeti dhammaṭṭhitataṃ dhammaniyāmataṃ bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññapentassa dhammaṭṭhitataṃ dhammaniyāmataṃ kathaṃ hi nāma mādiso viññū puriso samaṇassa gotamassa subhāsitaṃ subhāsitato na anumodeyyāti. [297] Sabbeheva kho ete poṭṭhapāda paribbājakā andhā acakkhukā tvaññeva nesaṃ eko cakkhumā . ekaṃsikāpi hi kho poṭṭhapāda mayā dhammā desitā paññattā . anekaṃsikāpi hi

--------------------------------------------------------------------------------------------- page236.

Kho poṭṭhapāda mayā dhammā desitā paññattā. {297.1} Katame ca poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā . sassato lokoti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . asassato lokoti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . antavā lokoti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . Anantavā lokoti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . taṃ jīvaṃ taṃ sarīranti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . aññaṃ jīvaṃ aññaṃ sarīranti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto . hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā .pe. na hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā .pe. Hoti ca na ca hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā .pe. neva hoti na na hoti tathāgato paraṃ maraṇāti kho poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto. {297.2} Kasmā cete poṭṭhapāda mayā anekaṃsikā dhammā desitā paññattā . na hete poṭṭhapāda atthasañhitā na dhammasañhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti tasmā ete mayā anekaṃsikā dhammā desitā paññattā. [298] Katame ca poṭṭhapāda mayā ekaṃsikā dhammā desitā

--------------------------------------------------------------------------------------------- page237.

Paññattā . idaṃ dukkhanti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto . ayaṃ dukkhasamudayoti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto . ayaṃ dukkhanirodhoti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto . ayaṃ dukkhanirodhagāminī paṭipadāti kho poṭṭhapāda mayā ekaṃsiko dhammo desito paññatto. {298.1} Kasmā cete poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā . ete poṭṭhapāda mayā atthasañhitā ete dhammasañhitā ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti tasmā ete mayā ekaṃsikā dhammā desitā paññattā. [299] Santi kho poṭṭhapāda ete samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti . te ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe

--------------------------------------------------------------------------------------------- page238.

Āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti. Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti. [300] Seyyathāpi poṭṭhapāda puriso evaṃ vadeyya ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemīti tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ khattiyiṃ vā brāhmaṇiṃ vā vessiṃ vā suddiṃ vāti . iti puṭṭho noti vadeyya tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ evaṃnāmā vā evaṃgottā vā dīghā vā rassā vā majjhimā vā kaṇhā vā sāmā vā maṅguracchavi vāti asukasmiṃ gāme vā nigame vā nagare vāti . iti puṭṭho noti vadeyya tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi taṃ tvaṃ icchasi kāmesīti . iti puṭṭho āmāti vadeyya . taṃ kiṃ

--------------------------------------------------------------------------------------------- page239.

Maññasi poṭṭhapāda nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo parammaraṇāti . te ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti. {300.1} Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti . taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ

--------------------------------------------------------------------------------------------- page240.

Bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti. [301] Seyyathāpi poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohanāya tamenaṃ evaṃ vadeyyuṃ ambho purisa yassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjho vāti . iti puṭṭho noti vadeyya tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosīti. Iti puṭṭho āmāti vadeyya. {301.1} Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tassa purisassa appāṭihirikataṃ bhāsitaṃ sampajjatīti . Evameva kho poṭṭhapāda ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo paraṃ maraṇāti tyāhaṃ upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino ekantasukhī attā hoti arogo paraṃ maraṇāti . Te ce me evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti . iti puṭṭho noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto

--------------------------------------------------------------------------------------------- page241.

Ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekantasukhiṃ attānaṃ sampajānathāti . iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto jānātha ayaṃ maggo ayaṃ paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . Iti puṭṭhā noti vadanti tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ upapannā tāsaṃ bhāsamānānaṃ saddaṃ suṇātha supaṭipannattha mārisā ujupaṭipannattha mārisā ekantasukhassa lokassa sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā ekantasukhaṃ lokaṃ upapannāti . iti puṭṭhā noti vadanti . Taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti. [302] Tayo khome poṭṭhapāda attapaṭilābhā oḷāriko attapaṭilābho manomayo attapaṭilābho arūpo attapaṭilābho . katamo ca poṭṭhapāda oḷāriko attapaṭilābho . rūpī cātummahābhūtiko kavalīkārabhakkho ayaṃ oḷāriko attapaṭilābho . katamo manomayo attapaṭilābho . rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo ayaṃ manomayo attapaṭilābho . katamo arūpo attapaṭilābho . arūpī saññāmayo ayaṃ arūpo attapaṭilābho. [303] Oḷārikassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa

--------------------------------------------------------------------------------------------- page242.

Pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . siyā kho pana te poṭṭhapāda evamassa saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dukkho ca vihāroti . na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ saṃkilesikā ceva dhammā pahīyissanti vodāniyā ca dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati pāmojjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro. [304] Manomayassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . siyā kho pana te poṭṭhapāda evamassa saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati dukkho ca vihāroti . na kho panetaṃ poṭṭhapāda evaṃ daṭṭhabbaṃ saṃkilesikā ceva dhammā pahīyissanti vodāniyā ca dhammā

--------------------------------------------------------------------------------------------- page243.

Abhivaḍḍhissanti (peyyālo) pāmojjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro. [305] Arūpassapi kho ahaṃ poṭṭhapāda attapaṭilābhassa pahānāya dhammaṃ desemi yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . (peyyālo) pāmujjañceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro. [306] Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ katamo pana so āvuso 1- oḷāriko attapaṭilābho yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma ayaṃ vā so āvuso oḷāriko attapaṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. [307] Pare ce poṭṭhapāda amhe evaṃ puccheyyuṃ katamo pana so @Footnote: 1 Sī. katamā panāvuso.

--------------------------------------------------------------------------------------------- page244.

Āvuso manomayo attapaṭilābho . (soyeva peyyālo) katamo pana so arūpo attapaṭilābho yassa tumhe pahānāya dhammaṃ desetha yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti .pe. upasampajja viharissathāti . taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti . Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti. [308] Seyyathāpi kho poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohanāya tasseva pāsādassa heṭṭhā tamenaṃ evaṃ vadeyyuṃ ambho purisa yassa tvaṃ pāsādassa ārohanāya nisseṇiṃ karosi jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjho vāti . so ce evaṃ vadeyya ayaṃ vā so āvuso pāsādo yassāhaṃ ārohanāya nisseṇiṃ karomi tasseva pāsādassa heṭṭhāti . taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante tassa purisassa sappāṭihirikataṃ bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tassa purisassa sappāṭihirikataṃ bhāsitaṃ sampajjatīti . evameva kho poṭṭhapāda pare ce amhe evaṃ puccheyyuṃ katamo pana so āvuso oḷāriko attapaṭilābho .pe. Katamo pana so āvuso manomayo attapaṭilābho . katamo pana so āvuso arūpo attapaṭilābho yassa tumhe pahānāya dhammaṃ

--------------------------------------------------------------------------------------------- page245.

Desetha yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti vodāniyā dhammā abhivaḍḍhissanti paññāpāripūriṃ vepullattañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . tesaṃ mayaṃ evaṃ puṭṭhā evaṃ byākareyyāma ayaṃ vā so āvuso arūpo attapaṭilābho yassa mayaṃ pahānāya .pe. taṃ kiṃ maññasi poṭṭhapāda nanu evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti . Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti. [309] Evaṃ vutte citto hatthisāriputto bhagavantaṃ etadavoca yasmiṃ bhante samaye oḷāriko attapaṭilābho hoti moghassa tasmiṃ samaye manomayo attapaṭilābho hoti mogho arūpo attapaṭilābho hoti oḷārikopassa attapaṭilābho tasmiṃ samaye sacco hoti yasmiṃ bhante samaye manomayo attapaṭilābho hoti moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti mogho arūpo attapaṭilābho hoti manomayo attapaṭilābho tasmiṃ samaye sacco hoti yasmiṃ bhante samaye arūpo attapaṭilābho hoti moghassa tasmiṃ samaye oḷāriko attapaṭilābho hoti mogho manomayo attapaṭilābho hoti arūpo attapaṭilābho tasmiṃ samaye sacco hotīti. {309.1} Yasmiṃ citta samaye oḷāriko attapaṭilābho hoti neva tasmiṃ samaye manomayo attapaṭilābhoti saṃkhyaṃ 1- gacchati na ca arūpo attapaṭilābhoti saṃkhyaṃ @Footnote: 1 Sī. saṅkhaṃ.

--------------------------------------------------------------------------------------------- page246.

Gacchati oḷāriko attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati . Yasmiṃ citta samaye manomayo attapaṭilābho hoti neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na ca arūpo attapaṭilābhoti saṃkhyaṃ gacchati manomayo attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ citta samaye arūpo attapaṭilābho hoti neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na ca manomayo attapaṭilābhoti saṃkhyaṃ gacchati arūpo attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati. [310] Sace taṃ citta evaṃ puccheyyuṃ ahosi tvaṃ atītamaddhānaṃ na tvaṃ na ahosi bhavissasi tvaṃ anāgatamaddhānaṃ na tvaṃ na bhavissasi atthi tvaṃ etarahi na tvaṃ natthīti . evaṃ puṭṭho tvaṃ citta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ ahosi tvaṃ atītamaddhānaṃ na tvaṃ na ahosi bhavissasi tvaṃ anāgatamaddhānaṃ na tvaṃ na bhavissasi atthi tvaṃ etarahi na tvaṃ natthīti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ ahosāhaṃ atītamaddhānaṃ nāhaṃ na ahosiṃ bhavissāmahaṃ anāgatamaddhānaṃ nāhaṃ na bhavissāmi atthāhaṃ etarahi nāhaṃ natthīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [311] Sace pana taṃ citta evaṃ puccheyyuṃ yo te ahosi atīto attapaṭilābho soyeva te attapaṭilābho sacco mogho anāgato mogho paccuppanno yo te bhavissati anāgato attapaṭilābho

--------------------------------------------------------------------------------------------- page247.

Soyeva te attapaṭilābho sacco mogho atīto mogho paccuppanno yo te etarahi paccuppanno attapaṭilābho soyeva te attapaṭilābho sacco mogho atīto mogho anāgatoti . evaṃ puṭṭho tvaṃ citta kinti byākareyyāsīti. {311.1} Sace pana maṃ bhante evaṃ puccheyyuṃ yo te ahosi atīto attapaṭilābho soyeva te attapaṭilābho sacco mogho anāgato mogho paccuppanno yo te bhavissati anāgato attapaṭilābho soyeva te attapaṭilābho sacco mogho atīto mogho paccuppanno yo te etarahi paccuppanno attapaṭilābho soyeva te attapaṭilābho sacco mogho atīto mogho anāgatoti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ yo ca me ahosi atīto attapaṭilābho soyeva me attapaṭilābho tasmiṃ samaye sacco ahosi mogho anāgato mogho paccuppanno yo ca me bhavissati anāgato attapaṭilābho soyeva me attapaṭilābho tasmiṃ samaye sacco bhavissati mogho atīto mogho paccuppanno yo ca me etarahi paccuppanno attapaṭilābho soyeva me attapaṭilābho sacco mogho atīto mogho anāgatoti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [312] Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti neva tasmiṃ samaye manomayo attapaṭilābhoti saṃkhyaṃ gacchati na arūpo attapaṭilābhoti saṃkhyaṃ gacchati oḷāriko attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ citta samaye manomayo

--------------------------------------------------------------------------------------------- page248.

Attapaṭilābho hoti .pe. yasmiṃ citta samaye arūpo attapaṭilābho hoti neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na manomayo attapaṭilābhoti saṃkhyaṃ gacchati arūpo attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati. {312.1} Seyyathāpi citta gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo . yasmiṃ samaye khīraṃ hoti neva tasmiṃ samaye dadhīti saṃkhyaṃ gacchati na ca navanītanti saṃkhyaṃ gacchati na ca sappīti saṃkhyaṃ gacchati na ca sappimaṇḍoti saṃkhyaṃ gacchati khīraṃtveva tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ samaye dadhi hoti . Navanītaṃ hoti. Sappi hoti. {312.2} Sappimaṇḍo hoti neva tasmiṃ samaye khīranti saṃkhyaṃ gacchati na dadhīti saṃkhyaṃ gacchati na navanītanti saṃkhyaṃ gacchati na sappīti saṃkhyaṃ gacchati sappimaṇḍotveva tasmiṃ samaye saṃkhyaṃ gacchati . Evameva kho citta yasmiṃ samaye oḷāriko attapaṭilābho hoti neva tasmiṃ samaye manomayo attapaṭilābhoti saṃkhyaṃ gacchati na arūpo attapaṭilābhoti saṃkhyaṃ gacchati oḷāriko attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati . yasmiṃ samaye citta manomayo attapaṭilābho hoti .pe. arūpo attapaṭilābho hoti neva tasmiṃ samaye oḷāriko attapaṭilābhoti saṃkhyaṃ gacchati na ca manomayo attapaṭilābhoti saṃkhyaṃ gacchati arūpo attapaṭilābhotveva tasmiṃ samaye saṃkhyaṃ gacchati . imā kho citta lokasamaññā lokaniruttiyo lokavohārā

--------------------------------------------------------------------------------------------- page249.

Lokapaññattiyo yāhi tathāgato voharati aparāmasantoti. [313] Evaṃ vutte poṭṭhapādo paribbājako bhagavantametadavoca abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. {313.1} Citto pana hatthisāriputto bhagavantametadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante paṭicchannaṃ .pe. Cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho citto hatthisāriputto bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirūpasampanno kho āyasmā hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho āyasmā hatthisāriputto arahataṃ ahosīti. Poṭṭhapādasuttaṃ navamaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 9 page 223-249. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=275&items=39&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=275&items=39&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=275&items=39&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=275&items=39&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :